Category स्तोत्रम

श्री महालक्ष्मी हृदय स्तोत्र

श्री कनकधारा स्तोत्रम्

Sri Mahalakshmi Hrudayam Stotram || Mahalaxmi Hrudayam Stotram श्रीमत सौभाग्यजननीं , स्तौमि लक्ष्मीं सनातनीं ! सर्वकामफलावाप्ति साधनैक सुखावहां !!1!! श्री वैकुंठ स्थिते लक्ष्मि ! समागच्छ मम अग्रत: ! नारायणेन सह मां , कृपा दृष्ट्या अवलोकय !! 2!! सत्यलोक स्थिते लक्ष्मि…

श्री ललिता पञ्चरत्नं स्तोत्र

Sri Lalitha Pancharatnam Stotram || Lalita Pancharatnam Stotram प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥ प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् । माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥२॥ प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥ प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां…

श्री लक्ष्मी नारायण स्तोत्रम्

Shri Lakshmi Narayana Stotram – Shri Laxmi Narayana Stotram ध्यानम् चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् । गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्। बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥२॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ। चित्ते चिदाभौ कलयामि लक्ष्मी-…

श्री कृष्ण मानस पूजा स्तोत्रम्

Sri Krishna Manasa Puja Stotram हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र…

उपमन्यु कृत शिवस्तोत्रम्

Upamanyu Krutha Shiva Stotram जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन!। मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे!  ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः। शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे। दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः।…

कार्तवीर्य द्वादशनाम स्तोत्रम्

सुब्रह्मण्य करावलम्ब स्तोत्रम्

Kartavirya Dwadasa Nama Stotram || Kartavirya Dwadasanama Stotram अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः । यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥…

श्री कृष्ण लीला वर्णन स्तोत्रम्

Shri Krishna Leela Varnana Stotram || Krishna Leela Varnana Stotra भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां, भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं । देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा, देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः॥१॥ जातः कंसभयाद् व्रजं गमितवान् पित्रा शिशु: शौरिणा, साकं पूतनया तथैव…

श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव स्तोत्र

श्री हनुमान स्तोत्र

Shri Hanumat Prokta Mantrarajatmak Ramstav Stotram तिरश्चामपि चारातिसमवायं समेयुषाम् । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥ सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥ यो महान् पूजितो व्यापी महान् वै करुणामृतम् । श्रुतं येन जटायोश्च महाविष्णुं…

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

Sri Subramanya Bhujanga Stotram – Sri Subrahmanya Bhujanga Stotram सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥ न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे…

श्री घटिकाचल हनुमत्स्तोत्रम्

श्री मारुती स्तोत्र

Shri Ghatikachala Hanumat Stotram – Ghatikachala Hanumat Stotra ॥ श्रीघटिकाचलहनुमत्स्तोत्रम् ॥ ब्रह्माण्डपुराणतः स्तोत्रं अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥ श्रीयोगपीठविन्यस्तव्यत्यस्तचरणाम्बुजम् । दरार्यभयमुद्राक्षमालापट्टिकया युतम् ॥ २॥ पारिजाततरोर्मूलवासिनं वनवासिनम् । पश्चिमाभिमुखं बालं नृहरेर्ध्यानसंस्थितम् ॥ ३॥ सर्वाभीष्टप्रदं नॄणां हनुमन्तमुपास्महे ।…

श्री हनुमत पञ्चरत्नं स्तोत्र

Shri Hanumat Pancharatnam Stotram – Hanuman Pancharatnam Stotram वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् । सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥ तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम ॥ २॥ शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥ ३॥ दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्ति । दारित-दशमुख-कीर्तिः पुरतो मम भातु…

शिव शक्ति कृत श्री गणाधीश स्तोत्र

शिव महिम्न स्तोत्र

Shiva Shakti Kritam Shri Ganadhish Stotram ॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥ श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय…

श्री राधा नाम महात्म्य स्तोत्र

Shri Radha Naam Mahatmya Stotra || Shri Radha Naam Mahatmya Stotram रेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् I आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् I धकार आयुषो हानिमाकारो भवबन्धनम् I श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः I रेफ़ो हि निश्चलां भक्तिं दास्यं…

श्री स्वर्णाकर्षण भैरव स्तोत्र

Shri Swarnakarshan Bhairav Stotram || Swarna Akarshana Bhairava Stotram ।। श्री मार्कण्डेय उवाच ।। भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ! पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ।। इदानीं श्रोतुमिच्छामि, तस्य स्तोत्रमनुत्तमं । तत् केनोक्तं पुरा स्तोत्रं, पठनात्तस्य किं फलम् ।। तत् सर्वं…

कार्तवीर्यार्जुन द्वादश नाम स्तोत्र

श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

Kartviryarjun Dwadash Naam Stotram || Karthaveeryarjuna Dwadasa Stotram कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य…

श्रीविष्णुपुराणे नागपत्नीकृत श्रीकृष्ण स्तोत्रम्

Vishnupuran Nagapatni Kruta Sri Krishna Stotram ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः। परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः॥१॥ न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्। स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥२॥ यस्याखिलमहीव्योमजलाग्निपवनात्मकम्। ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥३॥ यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः। परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम्…

श्री कृष्ण की शादी पाद वर्णन स्तोत्रम

Sri Krishna Kesadipadam Varnana Stotram अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं, पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै, रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च ॥ १ ॥ नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या, रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं, स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥…

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

Hanumanji ki Jay 12

Veera Vimsati Kavyam Hanuman Stotram लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः । प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव…

करावलंबा स्तोत्रम संस्कृत

Shri Lakshmi Narasimha Karavalamba Stotram – श्रीमत्पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिराजित पुण्यमूर्तॆ । यॊगीश शाश्वत शरण्य भवाब्धिपॊत लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 1 ॥ ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरॊरुहराजहंस लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 2 ॥ संसारदावदहनाकरभीकरॊरु-ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम्…

दुर्गा माँ मंत्र

दुर्गा माँ मंत्र :सर्व मंगल मांगल्ये शिवे सर्वार्थसाधिके। शरण्ये त्रयंबके गौरी नारायणि नमोअस्तुते . ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे , ॐ ग्लौं हूं क्लीं जूं सः,ज्वालय-ज्वालय,ज्वल-ज्वल,प्रज्वल-प्रज्वल,ऐं ह्रीं क्लीं चामुण्डायै विच्चे ,ज्वल हं सं लं क्षं फट स्वाहा ! कुंजिका स्तोत्रं :नमस्ते…