Category गणेश

श्री गणेश चतुर्थी पूजन विधि और मुहूर्त

गणेश पूजा 2021

श्री गणेश चतुर्थी पूजन विधि शुभ मुहूर्त – शुक्रवार 10 सितम्बर, 2021गणेश पूजा मुहूर्त – 10:56 से 13:25अवधि – 02 घंटे 28 मिनटगणेश विसर्जन – रविवार, सितम्बर 19, 2021 कोवर्जित चन्द्रदर्शन का समय – 08:59 से 20:53अवधि – 11 घण्टे…

श्री गणेश भुजङगम्

Shree Ganesh Bhujangam श्रीगणेशभुजङगम् ||रणत्क्षुद्रघंटानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् |लसत्तुन्दिलाङगोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ||१||ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्वीजपूरम |गलद्दर्पसौगन्ध्यलोलालिमालम्ग णाधीशमीशानसूनुं तमीडे ||२||प्रकाशज्जपारक्तरत्नप्रसून-प्रवालप्रभातारूणज्योतिरेकम् |प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं तमीडे ||३||विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चन्द्ररेखाविभूषम् |विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ||४||उदञ्चद्भुजावल्लरीदृश्यमूलो- च्चलध्भ्रूलताविभ्रमभ्राजदक्षम् |मरुत्सुन्दरीचामरै: सेव्यमानं गणाधीशमीशानसूनुं तमीडे ||५||स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोद्धारलीलावतारम् |कलाबिन्दुगं गीयते योगिवर्ये- र्गणाधीशमीशानसूनुं तमीडे ||६||यमेकाक्षरं निर्मलं…

श्री गणेश स्तोत्रम्

Shri Ganesh Stotram – Sri Ganesh Stotra ॥ श्रीगणेशस्तोत्र ॥ श्रीगणेशाय नमः । नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥ लम्बोदरं पञ्चमं…

श्री गणेश मंत्र स्तोत्र

Shri Ganesh Mantra Stotram || ॥ श्रीगणेशमन्त्रस्तोत्रम् ॥ श्रीगणेशाय नमः । उद्दालक उवाच । शृणु पुत्र महाभाग योगशान्तिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ १॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसज्ञकम् ॥ २॥…

श्री गणेश महिमा स्तोत्र

Shri Ganesh Mahima Stotram – Ganesh Mahima Stotram अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित- स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः। यतो जातं विश्वं स्थितमपि च सदा यत्र विलयः स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥ गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः रविं सौरा विष्णुं…

श्री गणेश महिम्न स्तोत्रम्

Shri Ganesh Mahimna Stotram – Ganesh Mahimna Stotra ॥ श्रीगणेशमहिम्नःस्तोत्रम् ॥ श्री गणेशाय नमः । अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गलित-, स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः । यतो जातं विश्वं स्थितमपि सदा यत्र विलयः, स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १॥ गणेशं…

श्री एकदन्त स्तोत्रम्

Shri Ekdant Stotram – Shri Ekdant Stotra महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: । भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।।1।। प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।।2।। देवर्षय ऊचु: सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यांतविहीनमेकं तमेकदन्तं शरणं व्रजाम: ।।3।।…

श्री गणेश प्रातः स्मरण स्तोत्र

Ganesh Pratah Smaran Stotram प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड – माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।1।। प्रातर्नमामि चतुराननवन्द्यमान – मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय ।।2।। प्रातर्भजाम्यभयदं खलु भक्तशोकदावानलं गणविभुं वरकुण्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह-मुत्साहवर्धनमहं सुतमीश्वरस्य ।।3।। श्लोकत्रयमिदं पुण्यं…

श्री गणेश पञ्चरत्नं स्तोत्र

Sri Ganesha Pancharatnam Stotram मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं…

श्री विष्णुकृतं गणेश स्तोत्र

Shri Vishnukrutam Ganesh Stotram श्रीविष्णुरुवाच ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् । वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥ संसारार्णवपारे च मायापोते…

श्री संकटनाशन गणेश स्तोत्र

Shri Sankat Nashan Ganesh Stotram ।। नारद उवाच ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।। प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।। लम्बोदरं पंचमं च षष्ठ विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं…

ऋणमोचन महागणपति स्तोत्र

Rin Mochan Maha Ganapati Stotram विनियोग – ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः। ऋष्यादि-न्यास – भगवान् शुक्राचार्य ऋषये नमः शिरसि, ऋण-मोचन-गणपति देवतायै नमः हृदि, मम-ऋण-मोचनार्थे जपे विनियोगाय नमः अञ्जलौ। ऋणमोचन महागणपति स्तोत्र ॐ स्मरामि…

श्री प्रहलाद कृत गणेश स्तोत्र

Shri Prahlad Kritam Ganesha Stotram ॥ श्रीगणेशस्तोत्रं प्रह्लादकृतम् ॥ श्री गणेशाय नमः । अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १॥ स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २॥ विहारेण…

श्री गणेश द्वादश नाम स्तोत्रम्

Shri Ganesha Dvadashanama Stotram ॥ श्रीगणेश्द्वादशनामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २॥ गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ ३॥ सुमुखश्चैकदन्तश्च…

श्री महागणेश पंचरत्न स्तोत्र

Sri Maha Ganesha Pancharatnam Stotram सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं, शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं, प्रकाममिष्टदायिनं सकामनम्रपंक्तये । चकासतं चतुर्भुजैः विकासपद्म पूजितं, प्रकाशितात्मतत्वकं…

श्री गणेश प्रातः स्मरणम् स्तोत्र

Shri Ganesh Pratah Smaranam Stotram प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् । तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥२ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक-दावानलं गणविभुं वरकुंजरास्यम्…

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

Bhakta Manoratha Siddhipradam Ganesha Stotram ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥ श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥ वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥ मायासिद्धिस्तथा देवो…

शिव शक्ति कृत श्री गणाधीश स्तोत्र

शिव महिम्न स्तोत्र

Shiva Shakti Kritam Shri Ganadhish Stotram ॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥ श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय…

खजराना गणेश मंदिर

खजराना गणेश इंदौर में स्थित है प्रसिद्ध खजराना गणेश मंदिर। ॐ गं गणपतये नमः | ॐ श्री विघ्नेश्वराय नमः |जय गणपति सदगुणसदन, कविवर बदन कृपाल ।विघ्न हरण मंगल करण, जय जय गिरिजालाल ।।जय जय जय गणपति गणराजू । मंगल भरण…

गणेश जी को हाथी का सिर क्यों ? क्यों काटा गया गणेश जी का सिर ?

गणेश जी को हाथी का सिर क्यों ? क्यों काटा गया गणेश जी का सिर ? एकदन्ताय् विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्॥ भगवान श्रीगणेश को विघ्नहर्ता, मंगलमूर्ति, लंबोदर, व्रकतुंड आदि कई विचित्र नामों से पुकारा जाता है। जितने विचित्र…