Category कार्तिकेय

स्कंद षष्ठी 2023

Skanda Shashti 2023

स्कंद षष्ठी 2023 – पूजन, कथा संपूर्ण जानकारी – स्कंद षष्ठी रविवार 26, मार्च 2023 शुक्ल षष्ठी – चैत्र, शुक्ल षष्ठी तिथि को है. मान्यता है की इस व्रत को करने से पापों से मुक्ति मिलती है और भगवान शिव…

श्री कार्तिकेय स्तोत्र

Sri Kartikeya Stotram – Sri Karthikeya Stotram स्कंद उवाच – योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥ अष्टाविंशतिनामानि…

प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

Pragnya Vivardhana Karthikeya Stotram स्कंद उवाच – योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥ अष्टाविंशतिनामानि मदीयानीति यः पठेत्।…

कार्तवीर्य द्वादशनाम स्तोत्रम्

सुब्रह्मण्य करावलम्ब स्तोत्रम्

Kartavirya Dwadasa Nama Stotram || Kartavirya Dwadasanama Stotram अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः । यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥…