Category हनुमान

हनुमान जयंती

Hanuman Jayanti हनुमान जयंती पर प्रचलित दो मत हनुमान जयंती तिथि के विषय में दो मत बहुत प्रचलित हैं. प्रथम यह कि चैत्र शुक्ल पूर्णमा के दिन यह जयंती मनाई जाती है, इस मत का संबंध दक्षिण भारत से रहा…

श्री मारुती स्तोत्र

Shri Maruti Stotra – Maruti Stotram ॥ श्रीगणेशाय नम: ॥ ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । मारीग्रहबंधनाय ।…

श्री हनुमान स्तोत्र

Shri Hanuman Stotra सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं  सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्। लंकाद्वीपभयंकरं सकलदं सुग्रीवसम्मानितं देवेन्द्रादिसमस्तदेवविनुतं काकुत्स्थदूतं भजे ॥१॥ ख्यातः श्रीरामदूतः पवनतनुभवः पिङ्गलाक्षः शिखावन् सीताशोकापहारी दशमुखविजयी लक्ष्मणप्राणदाता। आनेता भेषजाद्रेर्लवणजलनिधेः लङ्घने दीक्षितो यः वीरश्रीमान् हनूमान्मम मनसि वसन्कार्यसिद्धुं तनोतु॥२॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिवतां वरिष्ठम्। वातत्मजं…

श्री हनुमत तांडव स्तोत्र

Shri Hanuman Tandav Stotram ॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥ वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् । रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् । सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥ १॥ सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न । इति…

श्री हनुमत् भुजङ्ग स्तोत्रम्

Sri Hanuman Bhujanga Stotram स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा – झणत्कारनादप्रवृद्धाट्टहासम् । भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥ प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥ भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् । भजे चन्द्रिकाकुन्दमन्दारभासं…

श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव स्तोत्र

श्री हनुमान स्तोत्र

Shri Hanumat Prokta Mantrarajatmak Ramstav Stotram तिरश्चामपि चारातिसमवायं समेयुषाम् । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥ सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥ यो महान् पूजितो व्यापी महान् वै करुणामृतम् । श्रुतं येन जटायोश्च महाविष्णुं…

श्री घटिकाचल हनुमत्स्तोत्रम्

श्री मारुती स्तोत्र

Shri Ghatikachala Hanumat Stotram – Ghatikachala Hanumat Stotra ॥ श्रीघटिकाचलहनुमत्स्तोत्रम् ॥ ब्रह्माण्डपुराणतः स्तोत्रं अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥ श्रीयोगपीठविन्यस्तव्यत्यस्तचरणाम्बुजम् । दरार्यभयमुद्राक्षमालापट्टिकया युतम् ॥ २॥ पारिजाततरोर्मूलवासिनं वनवासिनम् । पश्चिमाभिमुखं बालं नृहरेर्ध्यानसंस्थितम् ॥ ३॥ सर्वाभीष्टप्रदं नॄणां हनुमन्तमुपास्महे ।…

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्

Hanumanji ki Jay 12

Veera Vimsati Kavyam Hanuman Stotram लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः । प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव…