Category स्तोत्रम

मृतसञ्जीवन स्तोत्रम्

Mritasanjeevani Stotram मृतसञ्जीवन स्तोत्रम् ||एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् |मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ||१|| सारात्सारतरं पुण्यं गुह्यात्गुह्यतरं शुभम् |महादेवस्य कवचं मृतसञ्जीवनामकम् ||२|| समाहितमना भूत्वा शृणुश्व कवचं शुभम् |शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ||३|| वराभयकरो यज्वा सर्वदेवनिषेवित: |मृत्युञ्जयो महादेव: प्राच्यां मां…

श्रीरामरक्षास्तोत्रम्‌

Ram Raksha Stotra विनियोग: श्रीगणेशायनम: । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषि: । श्रीसीतारामचंद्रोदेवता । अनुष्टुप्‌ छन्द: । सीता शक्ति: । श्रीमद्‌हनुमान्‌ कीलकम्‌ । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ अर्थ:  इस राम रक्षा स्तोत्र मंत्र के रचयिता ऋषि बुध कौशिक  हैं, माता…

शिव तांडव स्तोत्र

Shiv Tandav Stotram जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् । डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी_ विलोलवीचिवल्लरीविराजमानमूर्धनि । धगद्धगद्धगज्जलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥२॥ धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे । कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे । मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्‍भुतं…

माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रम

आपदुन्मूलन दुर्गा स्तोत्रम्

Mata Durga Kshama Prarthna Stotram माता दुर्गा की पूजा समाप्ति के उपरांत यह स्तुति जरूर करें, तथा पूजा में हुई किसी भी  प्रकार की त्रुटि या भूल चूक के अपराध से शमा पाएँ। श्री देव्यापराध क्षमापन स्तोत्रं ॥ न मन्त्रं…

श्री कनकधारा स्तोत्रम्

श्री कनकधारा स्तोत्रम्

Shree Kanakdhara Stotram अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥1॥ अर्थ : – जैसे भ्रमरी अधखिले कुसुमों से अलंकृत तमाल-तरु का आश्रय लेती है, उसी प्रकार जो प्रकाश श्रीहरि के रोमांच से सुशोभित श्रीअंगों पर निरंतर…

मार्कंडेय कृत महामृत्युंजय स्तोत्र

मार्कंडेय कृत महामृत्युंजय स्तोत्र

मार्कण्डेय मुनि द्वारा वर्णित “महामृत्युंजय स्तोत्र” मृत्युंजय पंचांग में प्रसिद्ध है और यह मृत्यु के भय को मिटाने वाला स्तोत्र है। इस स्तोत्र का नित्य पाठ करने से  भक्त के मन में भगवान के प्रति दृढ़ विश्वास हो जाता है…

इन्द्रकृतं लक्ष्मीस्तोत्रं

इन्द्रकृतं लक्ष्मीस्तोत्रं

Indra Lakshmi Stotram इन्द्र उवाच ऊँ नम: कमलवासिन्यै नारायण्यै नमो नम: । कृष्णप्रियायै सारायै पद्मायै च नमो नम: ।।1।। अर्थ – देवराज इन्द्र बोले – भगवती कमलवासिनी को नमस्कार है. देवी नारायणी को बार-बार नमस्कार है. संसार की सारभूता कृष्णप्रिया…

श्री अष्टलक्ष्मी स्तोत्र

इन्द्रकृतं लक्ष्मीस्तोत्रं

Ashtalakshmi Stotram 1. आदिलक्ष्मी सुमनसवन्दित सुन्दरि माधवी चन्द्र सहोदरीहेममये | मुनिगणमंडित मोक्षप्रदायिनी मंजुलभाषिणीवेदनुते || पंकजवासिनी देवसुपुजित सद्रुणवर्षिणी शांतियुते | जय जय हे मधुसुदन कामिनी आदिलक्ष्मी सदापलीमाम ||१|| 2. धान्यलक्ष्मी अहिकली कल्मषनाशिनि कामिनी वैदिकरुपिणी वेदमये | क्षीरमुद्भव मंगलरूपिणी मन्त्रनिवासिनी मन्त्रनुते |…

श्री राम अष्टोत्तर शतनाम स्तोत्रम्

श्री राम भुजङ्ग प्रयात स्तोत्रम्

Shri Rama Ashtottara Shatanama Stotram श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥ गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।…

श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्

Rama Ashtottara Shatanama Stotram ॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥ अङ्गुलीन्यासः…

श्री राम अष्टोत्तर शतनाम स्तोत्र

Rama Ashtottara Shatanama Stotram रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः । रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥ राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः । राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥ राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः । रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥ राजानुजामन्दिरोरा राजीवविलसत्पदः । राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥ रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः । राजीवहारो राजीवधारी…

प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्

Prabhu Ram Ashtottara Shatanama Stotra श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः, परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ श्रीरामो रामभद्रश्च…

शिव स्तोत्रम्

Shiv Stotram – Shiva Stotram निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः, अकलितमहिमानः कल्पिता यत्र तस्मिन् । सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे, मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥ निहतनिखिलमोहेऽधीशता यत्र रूढा, प्रकटितपरप्रेम्णा यो महादेवसंज्ञः । अशिथिलपरिरम्भः प्रेमरूपस्य यस्य, हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥ वहति…

शिव द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

शिव महिम्न स्तोत्र

Shiva Dwadasa Jyotirlinga Stotram – Shiv Dwadasa Jyotirlinga Stotra सौराष्ट्रे सोमनाथंच श्री शैले मल्लिकार्जुनम् | उज्जयिन्यां महाकालमोंकारममलेश्वरम् || परल्यां वैद्यनाथं च डाकिन्यां भीम शंकरम् | सेतुबन्धे तु रामेशं नागेशं दारुका बने || वाराणस्या तु वश्वेशं त्र्यम्बकं गौतमी तटे | हिमालये…

दारिद्र्य दहन शिव स्तोत्र

Daridraya Dahana Shiva Stotram – Sri Daridraya Dahana Shiva Stotra विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥ १ ॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय । गङ्गाधराय गजराजविमर्दनाय दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥ २ ॥ भक्तप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय…

शिवरक्षा स्तोत्रम्

Shiv Raksha Stotra – Shiva Raksha Stotram चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥ गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३…

शिवमहिम्न स्तोत्र

शिवमहिम्न स्तोत्र

Shiva Mahimna Stotram – Shiv Mahimna Stotra पुष्पदन्त उवाच – महिम्नः पारं ते परमविदुषो यद्यसदृशी। स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।। अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्। ममाप्येष स्तोत्रे हर निरपवादः परिकरः।। १।। अतीतः पंथानं तव च महिमा वांमनसयोः। अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।। स कस्य…

शिव मानस पूजा स्तोत्र

Shiva Manasa Puja Stotram – Shiv Manas Puja Stotram रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं, नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं, पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।…

शिव अपराध क्षमापन स्तोत्र

Shiva Aparadha Kshamapana Stotram – Shiv Apradh Kshamapan Stotra आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां, विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं, क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१॥ बाल्ये…

श्री शिव पञ्चकम् स्तोत्र

Sri Shiva Panchakam Stotram – Shiva Panchakam ॥ शिवपञ्चाननस्तोत्रम् ॥ प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥ गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् । स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥ संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं…