Category श्रीकृष्ण

श्री कृष्ण स्तोत्र

Shri Krishna Stotram – Krishna Stotram रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥ जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले । रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३…

श्री कृष्ण स्तोत्र

Sri Krishna Stotram वन्दे नवघनश्यामं पीतकौशेयवाससं। सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं। राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥ राधानुगं राधिकेशं राधानुकृतमानसं। राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं। राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥ ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्। तं…

श्री कृष्ण कृतं दुर्गा स्तोत्रम्

Sri Krishna Krit Durga Stotram श्रीकृष्ण उवाच त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥ कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्। परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी॥ तेज:स्वरूपा परमा भक्त ानुग्रहविग्रहा। सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा॥ सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया। सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला॥…

गजेन्द्र मोक्ष स्तोत्र

Gajendra Moksha Stotram – Gajendra Moksha Stotra श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ गजेन्द्र उवाच ” ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभीधीमहि ॥ ” २…

विप्रपत्नी कृत श्री कृष्ण स्तोत्र

Viprapatni Krita Krishna Stotra – Krishna Stotra त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥ सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः…

श्री कृष्ण मानस पूजा स्तोत्रम्

Sri Krishna Manasa Puja Stotram हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र…

श्री कृष्ण लीला वर्णन स्तोत्रम्

Shri Krishna Leela Varnana Stotram || Krishna Leela Varnana Stotra भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां, भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं । देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा, देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः॥१॥ जातः कंसभयाद् व्रजं गमितवान् पित्रा शिशु: शौरिणा, साकं पूतनया तथैव…

श्रीविष्णुपुराणे नागपत्नीकृत श्रीकृष्ण स्तोत्रम्

Vishnupuran Nagapatni Kruta Sri Krishna Stotram ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः। परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः॥१॥ न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्। स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥२॥ यस्याखिलमहीव्योमजलाग्निपवनात्मकम्। ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥३॥ यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः। परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम्…