श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Shri Hanumat Prokta Mantrarajatmak Ramstav Stotram

तिरश्चामपि चारातिसमवायं समेयुषाम् ।

यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥

सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् ।

बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥

यो महान् पूजितो व्यापी महान् वै करुणामृतम् ।

श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥ ३ ॥

तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।

प्रकाशयते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥

सर्वतोमुखता येन लीलया दर्शिता रणे ।

रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ॥ ५ ॥

नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु ।

सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ ६ ॥

यस्माद्विभ्यति वातर्कज्वलनेन्द्राः समृत्यवः ।

भियं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७ ॥

परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् ।

ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ॥ ८ ॥

यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः ।

तत्रोदाहृतये व्याधो मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥

यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः ।

तमजं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १० ॥

अहंभावं समुत्सृज्य दास्येनैव रघुत्तमम् ।

भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११ ॥

नित्यं श्रीरामभक्तस्य किंकरा यमकिंकराः ।

शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२ ॥

इमं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् ।

पठत्यनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥ १३ ॥

॥ इति श्रीहुनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव संपूर्णम् ॥

Stotram Jankari at Koti Devi Devta 104
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466