Category स्तोत्रम

वराह स्तोत्र

Varaha Stotram ऋषयः ऊचुः जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्। छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशित्वंघ्रिषु चातुर्होत्रम् ॥२॥ स्रुक्तुण्ड आसीत्स्रुव ईश नासयो- रिडोदरे…

शिव महिम्न स्तोत्र

Shiva Mahimna Stotram – Shiv Mahimna Stotra पुष्पदन्त उवाच – महिम्नः पारं ते परमविदुषो यद्यसदृशी। स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।। अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्। ममाप्येष स्तोत्रे हर निरपवादः परिकरः।। १।। अतीतः पंथानं तव च महिमा वांमनसयोः। अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।। स कस्य…

श्री वेङ्कटेश स्तोत्रम्

Shri Venkatesa Stotram – Venkatesa Stotra वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः। सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः। सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः। वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः। श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः॥४॥ रमानाथो महीभर्ता…

श्री परशुराम स्तोत्र

Shri Parshuram Stotram कराभ्यां परशुं चापं दधानं रेणुकात्मजं । जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं ॥१॥ नमामि भार्गवं रामं रेणुका चित्तनन्दनं । मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥२॥ भयार्तस्वजनत्राणतत्परं धर्मतत्परम् । गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ॥३॥ वशीकृतमहादेवं दृप्त भूप कुलान्तकम् । तेजस्विनं कार्तवीर्यनाशनं भवनाशनम्…

श्री धन्वंतरी स्तोत्र

Sri Dhanvantari  Stotram ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः । सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम ॥ कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम । वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥

श्री अन्नपूर्णा स्तोत्र

Sri Annapoorna Stotram ॥ अन्नपूर्णास्तोत्रम्  ॥ श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच – कथयामि तव स्नेहात् स्तोत्राणि कवचानि च । अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं…

श्री प्रहलाद कृत गणेश स्तोत्र

Shri Prahlad Kritam Ganesha Stotram ॥ श्रीगणेशस्तोत्रं प्रह्लादकृतम् ॥ श्री गणेशाय नमः । अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १॥ स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २॥ विहारेण…

श्री गणेश द्वादश नाम स्तोत्रम्

Shri Ganesha Dvadashanama Stotram ॥ श्रीगणेश्द्वादशनामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २॥ गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ ३॥ सुमुखश्चैकदन्तश्च…

श्री त्रिपुर सुन्दरी वेदसार स्तोत्रम

Sri Tripurasundari Vedasara Stotram कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका ज्योत्स्नाशुद्धावदाता  शशिशिशुमकुटालंकृता ब्रह्मपत्नी। साहित्यांभोजभृङ्गी कविकुलविनुता सात्विकीं वाग्विभूतिं देयान्मे शुभ्रवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥१॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासा विमुक्तैः सानन्दं ध्यानयोगाद्बिसगुणसदृशी दृश्यते चित्तमध्ये। या देवी हंसरूपा भवभटहरणं साधकानां विधत्ते सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥२॥ ईक्षित्री…

श्री महागणेश पंचरत्न स्तोत्र

Sri Maha Ganesha Pancharatnam Stotram सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं, शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं, प्रकाममिष्टदायिनं सकामनम्रपंक्तये । चकासतं चतुर्भुजैः विकासपद्म पूजितं, प्रकाशितात्मतत्वकं…

श्री गणेश प्रातः स्मरणम् स्तोत्र

Shri Ganesh Pratah Smaranam Stotram प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् । तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥२ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक-दावानलं गणविभुं वरकुंजरास्यम्…

माँ बगलामुखी पञ्जर न्यास स्तोत्र

Maa Baglamukhi Panjar Nyas Stotram बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।  पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।। जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्। वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।।2।। ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम। संरक्षेन् मां तु सततं…

श्री वेंकटेश्वर वज्र कवच स्तोत्र

Sri Venkateswara Vajra Kavacha Stotram मार्कण्डेय उवाच नारायणं परब्रह्म सर्वकारण कारकं प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम ॥ सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः ॥ आकाशराट् सुतानाथ आत्मानं मे सदावतु देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः ॥ सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः…

नीलसरस्वती स्तोत्र

Neel Saraswati Stotram – Neelsaraswati Stotra घोररूपे महारावे सर्वशत्रुभयङ्करि भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् I१I ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते I जाड्यपापहरे देवि त्राहि मां शरणागतम् I२I जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि I द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् I३I सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु…

श्री पांडुरंग स्तोत्र

Shri Pandurang Stotra – Sri Pandurang Stotram ।। श्री पांडुरंग स्तोत्र ।। ।। श्री गणेशाय नमः । श्री सरस्वत्यै.नमः । श्री पांडुरंगाय नमः ।। ॐ नमोजी उदारा । ॐ नमोजी मयुरेश्वरा । महामंगला अघमलहरा । सर्वांगसुंदरा गणपती । अंगी सिंदुराचे…

वेदसार शिव स्तोत्रम्

Vedasara Shiva Stotram – Vedasara Shiv Stotra पशूनांपतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं…

श्री कार्तिकेय स्तोत्र

Sri Kartikeya Stotram – Sri Karthikeya Stotram स्कंद उवाच – योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥ अष्टाविंशतिनामानि…

श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्

Sri Subramanya Karavalamba हे स्वामिनाथ! करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ, देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥ नित्यान्नदाननिरताखिलरोगहारिन्, भाग्यप्रदानपरिपूरितभक्तकाम । शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥ क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-, चापादिशस्त्रपरिमण्डितदिव्यपाणे…

श्री वेंकटेश द्वादश नाम स्तोत्रम्

Sri Venkatesa Dwadasa Nama Stotram वेङ्कटेशो वासुदेवः वारिजासनवन्दितः । स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥ पीतांबरधरो देवः गरुडारूढशोभितः, विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥ एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वपापविनिर्मुक्तो विष्णोस्सायुज्यमाप्नुयात् ॥ ३ ॥

बटुक भैरव स्तोत्र

Batuk Bhairav Stotra – Shri Batuk Bhairav Stotram श्री बटुक-भैरव-अष्टोत्तर-शत-नाम-स्तोत्र (क) ध्यान वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम्। दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः।। दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम्। हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम्।। (ख) मानस-पूजन उक्त प्रकार ‘ध्यान’ करने के बाद श्रीबटुक-भैरव का मानसिक पूजन करे- ॐ…