Category स्तोत्रम

गंगा दशहरा स्तोत्र

Ganga Dussehra Stotram – Ganga Dussehra Stotra ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः। नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते।।1।। नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो नमः। सर्व-देव-स्वरुपिण्यै, नमो भेषज-मूर्त्तये।।2।। सर्वस्य सर्व-व्याधीनां, भिषक्-श्रेष्ठ्यै नमोऽस्तु ते। स्थास्नु-जंगम-सम्भूत-विष-हन्त्र्यै नमोऽस्तु ते।।3।। संसार-विष-नाशिन्यै, जीवानायै नमोऽस्तु ते।…

श्री सन्तानगोपाल स्तोत्र

Shri Santan Gopal Stotra – Santan Gopal Stotram श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् ।  सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥१॥ नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥२॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥३॥ गोपालं डिम्भकं…

लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र

Langulastra Shatrunjay Hanumat Stotram हनुमन्नञ्जनीसूनो  महाबलपराक्रम। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।1।। मर्कटाधिप  मार्तण्ड मण्डल-ग्रास-कारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।2।। अक्षक्षपणपिङ्गाक्षक्षितिजाशुग्क्षयङ्र। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।३।। रुद्रावतार  संसार-दुःख-भारापहारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।4।। श्रीराम-चरणाम्भोज-मधुपायितमानस। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।5।। बालिप्रथमक्रान्त सुग्रीवोन्मोचनप्रभो। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।6।। सीता-विरह-वारीश-मग्न-सीतेश-तारक।…

श्री कनकधारा स्तोत्रम्

Shri Kanakdhara Stotram – Kanakadhara Stotra ॥ अथ श्री कनकधारा स्तोत्रम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा-प्रणहितानि गताऽऽगतानि। मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥ विश्वामरेन्द्रपद-वीभ्रमदानदक्ष आनन्द-हेतुरधिकं…

गजेन्द्र मोक्ष स्तोत्र

Gajendra Moksha Stotram – Gajendra Moksha Stotra श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ गजेन्द्र उवाच ” ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभीधीमहि ॥ ” २…

श्री वेंकटेश्वर स्तोत्र

Sri Venkateswara Stotram – Venkateshwara Stotram कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥ सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे। शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥ अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः। भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥ अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्। परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥ कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्। प्रतिवल्लविकाभिमतात्सुखदात्…

श्री राधा कृष्ण स्तोत्र

Shri Radhakrishna Stotram – Radha Krishna Stotra वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥ राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३…

शिव षडक्षर स्तोत्र

Shiv Shadakshar Stotra – Shiva Shadakshara Stotram ओंकारसंज्ञाय समस्तवेद-पुराणपुण्यागमपूजिताय। ओंकाररूप प्रियदर्शनाय ओंकाररूपाय नमः शिवाय॥१॥ नाना जराव्याधि विनाशनाय नाथाय लोकस्य जगद्धिताय । नाना कलाज्ञान निदर्शनाय तस्मै नकाराय नमः शिवाय ॥२॥ मात्सर्यदोषान्तक संभवाय मातुः पितुः दुःखनिवरणाय। माहेश्वरी सूक्ष्मवराय नित्यं तस्मै मकाराय नमः…

श्री दधि वामन स्तोत्रम्

Sri Dadhi Vamana Stotram – Dadhivamana Stotram हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् । पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥ पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम्। ज्वलत्कालानलप्रख्यं तडित्कॊटिसमप्रभम् ॥२॥ सुर्यकॊटिप्रतीकाशं चन्द्रकोटिसुशीतलम्। चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥ श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम्। पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥ सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम्। षोडशस्त्रीयुतं संयगप्सरोगणसेवितम्॥५॥ ऋग्यजुस्सामाथर्वाद्यैः गीयमानं…

विप्रपत्नी कृत श्री कृष्ण स्तोत्र

Viprapatni Krita Krishna Stotra – Krishna Stotra त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥ सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः…

प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

Pragnya Vivardhana Karthikeya Stotram स्कंद उवाच – योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥४॥ अष्टाविंशतिनामानि मदीयानीति यः पठेत्।…

श्री अष्टलक्ष्मी स्तोत्र

Shri Ashtalaxmi Stotram – Sri Ashta Lakshmi Stotram १. धनलक्ष्मी : या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१॥ २. विद्यालक्ष्मीः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२॥ ३. धान्यलक्ष्मीः या देवी सर्वभूतेषु…

श्री अष्टलक्ष्मी स्तोत्र

Shri Ashtalakshmi Stotram || Sri Ashta Laxmi Stotram आदिलक्ष्मी ॥ सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते । पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुते जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ॥ 1 ॥…

श्री सिद्ध लक्ष्मी स्तोत्र

Shri Siddhi Lakshmi Stotram – Siddhi Laxmi Stotram ध्यानम् ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्। त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।। पीताम्बरधरां देवीं, नानाऽलंकारभूषिताम्। तेजःपुञ्जधरीं श्रेष्ठां, ध्यायेद् बाल–कुमारिकाम्।। मूल स्तोत्रम् ॐकारं लक्ष्मी रुपं तु, विष्णुं हृदयमव्ययं। विष्णुमानन्दमव्यक्तं, ह्रीं कारं बीज रुपिणिम्।। क्लीं अमृतानन्दिनीं…

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

Srimad Divya Parshuram Ashtakam Stotram ॥ श्रीपरशुरामाष्टकम् ॥ ॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि…

शिव पंचाक्षर नक्षत्रमाला स्तोत्र

Shiva Panchakshara Nakshatramala Stotram – Shiva Panchakshara Nakshatramala Stotra श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भावसिन्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥१॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते…

शिव पंचाक्षर स्तोत्र

Shiva Panchakshara Stotram – Shiv Panchakshar Stotra नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय । नित्याय शुद्धाय दिगंबराय तस्मे “न” काराय नमः शिवायः॥ (1) मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय । मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे “म” काराय नमः शिवायः॥ (2) शिवाय…

शिव षडक्षर स्तोत्रम्

Shiva Shadakshara Stotram – Shiva Shadakshara Stotra ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं…

शिव मानस पूजा स्तोत्र

Shiva Manasa Puja Stotram – Shiv Manas Puja Stotram रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं, नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं, पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।…

श्री गंगा महिमा स्तोत्र

Shri Ganga Mahimna Stotram महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥ समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता । पुनः शम्भोश्चूडासितकुसुममालायिततनुः सुरान्त्रीन्सत्कर्त्तुं किल जगति जागर्षि जननि ॥ २ ॥…