Category वेंकटेश

श्री वेंकटेश मंगल स्तोत्र

Sri Venkateswara Mangala Stotram श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥ लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥ श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये । मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥ सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेङ्कटेशाय…

श्री वेंकटेश्वर वज्र कवच स्तोत्र

Sri Venkateswara Vajra Kavacha Stotram मार्कण्डेय उवाच नारायणं परब्रह्म सर्वकारण कारकं प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम ॥ सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः ॥ आकाशराट् सुतानाथ आत्मानं मे सदावतु देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः ॥ सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः…

श्री वेंकटेश द्वादश नाम स्तोत्रम्

Sri Venkatesa Dwadasa Nama Stotram वेङ्कटेशो वासुदेवः वारिजासनवन्दितः । स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥ पीतांबरधरो देवः गरुडारूढशोभितः, विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥ एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वपापविनिर्मुक्तो विष्णोस्सायुज्यमाप्नुयात् ॥ ३ ॥

श्री वेंकटेश्वर स्तोत्र

Sri Venkateswara Stotram – Venkateshwara Stotram कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥ सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे। शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥ अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः। भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥ अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्। परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥ कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्। प्रतिवल्लविकाभिमतात्सुखदात्…