Category स्तोत्रम

सरस्वती स्तोत्र

Saraswati Stotra – Saraswati Stotram रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्। मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्॥१॥ शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम्। बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम्॥२॥ कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्। प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम्॥३॥ भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम्। विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम्॥४॥ मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम्। परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम्॥५॥…

श्री कृष्ण स्तोत्र

Shri Krishna Stotram – Krishna Stotram रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥ जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले । रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३…

देवी अपराध क्षमा स्तोत्र

Devi Aparadha Kshama Stotram न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदापि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या…

देवी क्षमा प्रार्थना स्तोत्र

Devi Kshama Prarthana Stotram – Kshama Prarthana Stotram अपराध सहस्राणि कृयन्थे आहर्निसं मया । दासो आयमिथि मां मथ्व क्शमस्व परमेश्वरि ॥१॥ आवजनं न जानामि, न जानामि विसर्जनम्, पूजां चैव न जानामि, क्षंयथं अरमेश्वरि ॥२॥ मन्थ्रहीनम् , क्रियाहीनं, भक्थिहीनं, श्रुरेस्वरि ।…

आपदुन्मूलन दुर्गा स्तोत्रम्

Apadunmoolana Durga Stotram लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा- वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च । दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥ युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये- ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण…

बृहस्पति स्तोत्र

Brihaspati Stotram – Brihaspati Stotra पीताम्बर: पीतवपु: किरीटी, चतुर्भुजो देवगुरु: प्रशान्त: । दधाति दण्डं च कमण्डलुं च, तथाक्षसूत्रं वरदोsस्तु मह्यम ।।1।। नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ।।2।। सदानन्द नमस्तेस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते…

श्री कृष्ण स्तोत्र

Sri Krishna Stotram वन्दे नवघनश्यामं पीतकौशेयवाससं। सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं। राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥ राधानुगं राधिकेशं राधानुकृतमानसं। राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं। राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥ ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्। तं…

श्री गंगा स्तोत्रम

Shri Ganga Stotram – Ganga Stotra देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे। शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥ १ ॥ भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः । नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ २…

श्री मारुती स्तोत्र

Shri Maruti Stotra – Maruti Stotram ॥ श्रीगणेशाय नम: ॥ ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । मारीग्रहबंधनाय ।…

श्री लक्ष्मी नृसिंह स्तोत्र

Sri Lakshmi Narasimha Stotram श्रीमत् पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिरञ्जितपुण्यमूर्तॆ । यॊगीश शाश्वत शरण्य भवाब्धिपॊत लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १ ॥ ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि- सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुच्सरॊरुहराजहंस लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ २ ॥ संसारघॊरगहनॆ चरतॊ मुरारॆ मारॊग्रभीकरमृगप्रवरार्दितस्य । आर्तस्यमत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम दॆहि…

उज्ज्वल वेंकट नाथ स्तोत्र

Ujjwala Venkata Natha Stotram ॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे, शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां, चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ, श्रीवत्सं वा विभूषां…

नवग्रह स्तोत्र

Navagraha Stotram – Navagraha Stotra जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् | तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् || १ || दधिशंखतुषाराभं क्षीरोदार्णव संभवम् | नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् || २ || धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् | कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् || ३…

श्री नरसिंह प्रपत्ति स्तोत्र

Sri Narasimha Prapatti Stotram माता नृसिंहः पिता नृसिंहः भ्राता नृसिंहः सखा नृसिंहः । विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ॥१॥ इतो नृसिंहः परतो नृसिंहः यतो यतो याहि(मि) ततो नृसिंहः । नृसिंहदेवात्परो न कश्चित् तस्मान्नृसिंहं शरणं प्रपद्ये ॥२॥ इतो…

श्री कृष्ण कृतं दुर्गा स्तोत्रम्

Sri Krishna Krit Durga Stotram श्रीकृष्ण उवाच त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥ कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्। परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी॥ तेज:स्वरूपा परमा भक्त ानुग्रहविग्रहा। सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा॥ सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया। सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला॥…

सरस्वती स्तोत्रम्

Saraswati Stotram – Saraswati Stotra सरस्वतीं नमस्यामि चेतनानां हृदिस्थितां । कण्ठस्थां पद्मयोनेस्तु हिमाकरप्रियास्पदाम् ॥ १ ॥ मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां । ऐं ऐं मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥ सुप्रकाशां निरालम्बां अज्ञानतिमिरापहाम् । शुक्लां मोक्षप्रदां रम्यां शुभाङ्गां शोभनप्रदाम् ॥…

ऋणमोचन अंगारक स्तोत्रम

Rin Mochan Angaraka Stotram ॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता ।…

श्री गणेश प्रातः स्मरण स्तोत्र

Ganesh Pratah Smaran Stotram प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड – माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।1।। प्रातर्नमामि चतुराननवन्द्यमान – मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय ।।2।। प्रातर्भजाम्यभयदं खलु भक्तशोकदावानलं गणविभुं वरकुण्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह-मुत्साहवर्धनमहं सुतमीश्वरस्य ।।3।। श्लोकत्रयमिदं पुण्यं…

श्री गणेश पञ्चरत्नं स्तोत्र

Sri Ganesha Pancharatnam Stotram मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं…

श्री सूर्य प्रातः स्मरण स्तोत्रम्

Shri Surya Pratah Smaran Stotram प्रातः स्मरामि तत्सवितुर्वरेण्यं, रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि। सामानि यस्य किरणाः प्रभवादि हेतुं, ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥ प्रातर्नमामि तरणिं तनुवाङ्मनोभि-, र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च। वृष्टिप्रमोचनविनिग्रहहेतुभूतं, त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥ प्रातर्भजामि सवितारमनन्तशक्तिं, पापौघशत्रुभयरोगहरं परं च। तं सर्वलोककलनात्मककालमूर्तिं, गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥ श्लोकत्रयमिदं भानोः…

श्री वेंकटेश मंगल स्तोत्र

Sri Venkateswara Mangala Stotram श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥ लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥ श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये । मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥ सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेङ्कटेशाय…