Category परशुराम

श्री परशुराम स्तोत्र

Shri Parshuram Stotram कराभ्यां परशुं चापं दधानं रेणुकात्मजं । जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं ॥१॥ नमामि भार्गवं रामं रेणुका चित्तनन्दनं । मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥२॥ भयार्तस्वजनत्राणतत्परं धर्मतत्परम् । गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ॥३॥ वशीकृतमहादेवं दृप्त भूप कुलान्तकम् । तेजस्विनं कार्तवीर्यनाशनं भवनाशनम्…

श्रीमद् दिव्य परशुराम अष्टक स्तोत्र

Srimad Divya Parshuram Ashtakam Stotram ॥ श्रीपरशुरामाष्टकम् ॥ ॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि…

श्री परशुराम अष्टोत्तर शतनाम स्तोत्रम्

Shri Parashuram Ashtottara Shatanama Stotram रामो राजाटवीवह्नि रामचन्द्रप्रसादकः । राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १॥ रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी । रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २॥ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः । राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३॥ रत्नाकरकृतावासो रतीशकृतविस्मयः । रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४॥ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् । राजद्भृगुकुलाम्बोधिचन्द्रमा…