करावलंबा स्तोत्रम संस्कृत

इसे अपने दोस्तों के साथ साझा करें

Shri Lakshmi Narasimha Karavalamba Stotram –

श्रीमत्पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिराजित पुण्यमूर्तॆ ।

यॊगीश शाश्वत शरण्य भवाब्धिपॊत लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 1 ॥

ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।

लक्ष्मीलसत्कुचसरॊरुहराजहंस लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 2 ॥

संसारदावदहनाकरभीकरॊरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ।

त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 3 ॥

संसारजालपतिततस्य जगन्निवास सर्वॆन्द्रियार्थ बडिशाग्र झषॊपमस्य ।

प्रॊत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 4 ॥

संसारकूमपतिघॊरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।

दीनस्य दॆव कृपया पदमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 5 ॥

संसारभीकरकरीन्द्रकराभिघात निष्पीड्यमानवपुषः सकलार्तिनाश ।

प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 6 ॥

संसारसर्पविषदिग्धमहॊग्रतीव्र दंष्ट्राग्रकॊटिपरिदष्टविनष्टमूर्तॆः ।

नागारिवाहन सुधाब्धिनिवास शौरॆ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 7 ॥

संसारवृक्षबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् ।

आरुह्य दुःखफलितः चकितः दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 8 ॥

संसारसागरविशालकरालकाल नक्रग्रहग्रसितनिग्रहविग्रहस्य ।

व्यग्रस्य रागनिचयॊर्मिनिपीडितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 9 ॥

संसारसागरनिमज्जनमुह्यमानं दीनं विलॊकय विभॊ करुणानिधॆ माम् ।

प्रह्लादखॆदपरिहारपरावतार लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 10 ॥

संसारघॊरगहनॆ चरतॊ मुरारॆ मारॊग्रभीकरमृगप्रचुरार्दितस्य ।

आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 11 ॥

बद्ध्वा गलॆ यमभटा बहु तर्जयन्त कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।

ऎकाकिनं परवशं चकितं दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 12 ॥

लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ यज्ञॆश यज्ञ मधुसूदन विश्वरूप ।

ब्रह्मण्य कॆशव जनार्दन वासुदॆव लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 13 ॥

ऎकॆन चक्रमपरॆण करॆण शङ्ख-मन्यॆन सिन्धुतनयामवलम्ब्य तिष्ठन् ।

वामॆतरॆण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 14 ॥

अन्धस्य मॆ हृतविवॆकमहाधनस्य चॊरैर्महाबलिभिरिन्द्रियनामधॆयैः ।

मॊहान्धकारकुहरॆ विनिपातितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 15 ॥

प्रह्लादनारदपराशरपुण्डरीक-व्यासादिभागवतपुङ्गवहृन्निवास ।

भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 16 ॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन स्तॊत्रं कृतं शुभकरं भुवि शङ्करॆण ।

यॆ तत्पठन्ति मनुजा हरिभक्तियुक्ता-स्तॆ यान्ति तत्पदसरॊजमखण्डरूपम् ॥ 17 ॥

Narsim Bhagwan
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466