कार्तवीर्यार्जुन द्वादश नाम स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Kartviryarjun Dwadash Naam Stotram || Karthaveeryarjuna Dwadasa Stotram

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।

तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।

सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥

रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।

द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥

सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।

आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥

सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् ।

चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ५॥

यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।

यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान्᳚ ॥ ६॥

हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।

वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७॥

॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥

अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।

दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।

यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥

पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।

अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥

तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।

जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥

कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।

सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥

रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।

द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥

अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।

सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥

॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥

Stotram Jankari at Koti Devi Devta 058
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466