Category स्तोत्रम

श्री शिवरामाष्टक स्तोत्रम्

Shiva Ramashtakam Stotram शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे…

गुरु स्तोत्र

Guru Stotram गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुस्साक्षात्परं ब्रह्म तस्मै श्री गुरवे नमः ॥१॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः॥२॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरं। तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥३॥ अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन  तस्मै श्री गुरवे नमः…

सूर्य स्तोत्र

Surya Stotram प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं हि मण्डलमृचोऽथ तनुर्यजूंषी । सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् ।।1।। प्रातर्नमामि तरणिं तनुवाऽमनोभि ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च। वृष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य पालनपरंत्रिगुणात्मकं च।।2।। प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं चं। तं सर्वलोककनाकात्मककालमूर्ति गोकण्ठबंधन विमोचनमादिदेवम् ।।3।। ॐ चित्रं…

बुध स्तोत्र

बुध स्तोत्र

Budh Stotram – Budh Graha Stotram पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता । धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।। प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम । सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ।।2।। सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: । सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम…

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Stotram – Shukra Graha Stotram नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर: ।।2।। प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नम: । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ।।3।।…

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Stotram – Shukra Graha Stotram नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर: ।।2।। प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नम: । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ।।3।।…

राहु स्तोत्र

Rahu Stotram – Rahu Graha Stotram – Rahu Stotra राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥ कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥…

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Graha Stotra शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः।  हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥१॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः। उशना वेदवेदांगपारगः कविरात्मवित् ॥२॥ भार्गवः करुणासिन्धुः ज्ञानगम्यः सुतप्रदः। शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत्। आयुर्धनं सुखं पुत्रान् लक्ष्मीं वसतिमुत्तमाम्। विद्यां चैव स्वयं तस्मै…

चन्द्र स्तोत्र

चन्द्र स्तोत्र

Chandra Stotram श्वेताम्बर: श्वेतवपु: किरीटी, श्वेतद्युतिर्दण्डधरो द्विबाहु: ।  चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रददातु देव: ।।1।। दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ।।2।। क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: । हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।। सुधायया यत्किरणा: पोषयन्त्योषधीवनम ।…

मंगल स्तोत्र

Mangal Stotram रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक । धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।। धरणीगर्भसंभूतं विद्युतेजसमप्रभम ।  कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम ।।2।। ऋणहर्त्रे नमस्तुभ्यं दु:खदारिद्रनाशिने । नमामि द्योतमानाय सर्वकल्याणकारिणे ।।3।। देवदानवगन्धर्वयक्षराक्षसपन्नगा: । सुखं यान्ति यतस्तस्मै…

महाकाली स्तोत्र

Mahakali Stotra – Mahakali Stotram अनादिं सुरादिं मखादिं भवादिं, स्वरूपं त्वदीयं न विन्दन्ति देवाः ।।1।। जगन्मोहिनीयं तु वाग्वादिनीयं, सुहृदपोषिणी शत्रुसंहारणीयं | वचस्तम्भनीयं किमुच्चाटनीयं, स्वरूपं त्वदीयं न विन्दन्ति देवाः ।।2।। इयं स्वर्गदात्री पुनः कल्पवल्ली, मनोजास्तु कामान्यथार्थ प्रकुर्यात | तथा ते कृतार्था…

माँ तारा स्तोत्र

Maa Tara Devi Stotram मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥ १॥ वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे। नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम्॥ २॥ खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते। सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय॥…

श्री राम स्तोत्र

Shri Rama Stotram आपदामपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥ आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्। द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥२॥ नमः कोदण्डहस्ताय सन्धीकृतशराय च। खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥३॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः॥४॥ अग्रतः पृष्ठतश्चैव…

माँ कमला स्तोत्र

श्री अष्टलक्ष्मी स्तोत्र

Maa Kamala Stotra ओंकाररूपिणी देवि विशुद्धसत्त्वरूपिणी । देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥ तन्मात्रंचैव भूतानि तव वक्षस्थलं स्मृतम् । त्वमेव वेदगम्या तु प्रसन्ना भव सुंदरि ॥ देवदानवगन्धर्वयक्षराक्षसकिन्नरः । स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥ लोकातीता द्वैतातीता…

माँ मातंगी स्तोत्र

Maa Matangi Stotra मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् । ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥ मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः । श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥ जयदेवि विशालाक्षि जय सर्वेश्वरि…

श्री तुलसी स्तोत्रम्‌

Shri Tulasi Stotram जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे । नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥ तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा । कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥ नमामि शिरसा…

श्री नवनाग स्तोत्र

Shri Navnag Stotra अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा एतानि नव नामानि नागानाम च महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll इति श्री नवनाग स्त्रोत्रं सम्पूर्णं ll

सर्प सूक्त स्तोत्र

Sarpa Suktam Stotra ब्रह्मलोकुषु ये सर्पा: शेषनाग पुरोगमा:।  नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। इन्द्रलोकेषु ये सर्पा: वासुकि प्रमुखादय:। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। कद्रवेयाश्च ये सर्पा: मातृभक्ति परायणा। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। इंद्रलोकेषु ये सर्पा: तक्षका…

श्री गणेश स्तोत्रम्

Shri Ganesh Stotram – Sri Ganesh Stotra ॥ श्रीगणेशस्तोत्र ॥ श्रीगणेशाय नमः । नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥ लम्बोदरं पञ्चमं…

श्री सीताराम स्तोत्रम्

Sitaram Stotram अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।  रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥…