Category शुक्र

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Stotram – Shukra Graha Stotram नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर: ।।2।। प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नम: । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ।।3।।…

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Stotram – Shukra Graha Stotram नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर: ।।2।। प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नम: । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ।।3।।…

शुक्र स्तोत्र

शुक्र स्तोत्र

Shukra Graha Stotra शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः।  हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥१॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः। उशना वेदवेदांगपारगः कविरात्मवित् ॥२॥ भार्गवः करुणासिन्धुः ज्ञानगम्यः सुतप्रदः। शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत्। आयुर्धनं सुखं पुत्रान् लक्ष्मीं वसतिमुत्तमाम्। विद्यां चैव स्वयं तस्मै…