Category राम

श्री राम नवमी

Shree Ram Navami 2023

श्री राम नवमी 2023 शुभ मुहूर्त, पूजा विधि, व्रत कथा एवं विधि श्री राम नवमी बृहस्पतिवार, 30 मार्च  2023, 11:04 बजे  से 13:32 बजे अवधि – 02 घण्टे 28 मिनट नवमी तिथि प्रारम्भ – 29, मार्च 2023 को 21:07  बजे नवमी…

श्री राम नवमी

Ram Navami

श्री राम नवमी – चैत्र मास के शुक्ल पक्ष की प्रतिपदा को प्रतिवर्ष नये विक्रम संवत्सर का प्रारंभ होता है और उसके आठ दिन बाद ही चैत्र शुक्ल पक्ष की नवमी को हिंदुओ का पर्व राम जन्मोत्सव जिसे रामनवमी के…

श्रीरामरक्षास्तोत्रम्‌

Ram Raksha Stotra विनियोग: श्रीगणेशायनम: । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषि: । श्रीसीतारामचंद्रोदेवता । अनुष्टुप्‌ छन्द: । सीता शक्ति: । श्रीमद्‌हनुमान्‌ कीलकम्‌ । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ अर्थ:  इस राम रक्षा स्तोत्र मंत्र के रचयिता ऋषि बुध कौशिक  हैं, माता…

श्री राम अष्टोत्तर शतनाम स्तोत्रम्

श्री राम भुजङ्ग प्रयात स्तोत्रम्

Shri Rama Ashtottara Shatanama Stotram श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥ गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।…

श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्

Rama Ashtottara Shatanama Stotram ॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥ अङ्गुलीन्यासः…

श्री राम अष्टोत्तर शतनाम स्तोत्र

Rama Ashtottara Shatanama Stotram रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः । रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥ राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः । राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥ राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः । रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥ राजानुजामन्दिरोरा राजीवविलसत्पदः । राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥ रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः । राजीवहारो राजीवधारी…

प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्

Prabhu Ram Ashtottara Shatanama Stotra श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः, परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ श्रीरामो रामभद्रश्च…

श्री राम स्तोत्र

Shri Rama Stotram आपदामपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥ आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्। द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥२॥ नमः कोदण्डहस्ताय सन्धीकृतशराय च। खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥३॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः॥४॥ अग्रतः पृष्ठतश्चैव…

श्री राम अवतार स्तोत्रम

Sri Ram Avtar Stotram भय प्रगट कृपाला दीन दयाला कौशिल्या हितकारी | हरषित महतारी मुनि-मन हारी अदभुत रूप निहारी || लोचन अभिरामा तनु घनश्यामा निज आयुध भुजचारी | भूषण बन माला नयन  विशाला शोभा सिन्धु खरारी || कह दुई कर…

इंद्रकृत श्रीराम स्तोत्र

Indra Kruta Sri Rama Stotram इन्द्र उवाच भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥ सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥ प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे…

अहिल्या कृत श्रीराम स्तोत्र

Ahalyakruta Srirama Stotram अहो कृतार्थाऽस्मि जगन्निवास ते पदाब्जसंलग्नरजःकणादहं।  स्पृशामि यत्पद्मजशङ्करादिभि-र्विमृश्यते रन्धितमानसैः सदा ॥१॥ अहो विचित्रं तव राम चेष्टितम् मनुष्यभावेन विमोहितं जगत्। चलस्यजस्रं चरणादि वर्जितः संपूर्ण आनन्दमयोऽतिमायिकः॥२॥ यत्पादपंकजपरागविचित्रगात्रा भागीरथी भवविरिञ्चमुखान् पुनाति। साक्षात् स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् …

जटायुकृत श्री राम स्तोत्र

Jatayu Kruta Sri Rama Stotram जटायुरुवाच अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ १ ॥ निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् । नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम् ॥ २ ॥ त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम् । शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये ॥ ३ ॥ भवविपिनदवाग्निनामधेयं…