Category बुध

बुध स्तोत्र

बुध स्तोत्र

Budh Stotram – Budh Graha Stotram पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता । धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।। प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम । सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ।।2।। सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: । सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम…

बुध पंचविंशति नाम स्तोत्रम्

Budha Panchavimshatinama Stotram || Budha Pancha Vimsathi Nama Stotram बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः। प्रियंगुकुलिकाश्यामः कञ्जनेत्रो मनोहरः॥ १॥ ग्रहोपमो रौहिणेयः नक्षत्रेशो दयाकरः। विरुद्धकार्यहन्ता सौम्यो बुद्धिविवर्धनः ॥२॥ चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः। ग्रह्पीडाहरो दारपुत्रधान्यपशुप्रदः ॥३॥ लोकप्रियः सौम्यमूर्तिः गुणदो गुणिवत्सलः। पञ्चविंशतिनामानि बुधस्यैतानि…