बुध पंचविंशति नाम स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Budha Panchavimshatinama Stotram || Budha Pancha Vimsathi Nama Stotram

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः।

प्रियंगुकुलिकाश्यामः कञ्जनेत्रो मनोहरः॥ १॥

ग्रहोपमो रौहिणेयः नक्षत्रेशो दयाकरः।

विरुद्धकार्यहन्ता सौम्यो बुद्धिविवर्धनः ॥२॥

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः।

ग्रह्पीडाहरो दारपुत्रधान्यपशुप्रदः ॥३॥

लोकप्रियः सौम्यमूर्तिः गुणदो गुणिवत्सलः।

पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत्॥४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति।

तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥५॥

बुध पंचविंशति नाम स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466