Category नाग

श्री नवनाग स्तोत्र

Shri Navnag Stotra अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा एतानि नव नामानि नागानाम च महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll इति श्री नवनाग स्त्रोत्रं सम्पूर्णं ll

सर्प सूक्त स्तोत्र

Sarpa Suktam Stotra ब्रह्मलोकुषु ये सर्पा: शेषनाग पुरोगमा:।  नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। इन्द्रलोकेषु ये सर्पा: वासुकि प्रमुखादय:। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। कद्रवेयाश्च ये सर्पा: मातृभक्ति परायणा। नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। इंद्रलोकेषु ये सर्पा: तक्षका…

श्री नाग स्तोत्र

Naag Stotra – Naag Stotram अगस्त्यश्च पुलस्त्यश्च वैशम्पायन एव च । सुमन्तुजैमिनिश्चैव पञ्चैते वज्रवारका: ॥१॥ मुने: कल्याणमित्रस्य जैमिनेश्चापि कीर्तनात् । विद्युदग्निभयं नास्ति लिखितं गृहमण्डल ॥२॥ अनन्तो वासुकि: पद्मो महापद्ममश्च तक्षक: । कुलीर: कर्कट: शङ्खश्चाष्टौ नागा: प्रकीर्तिता: ॥३॥ यत्राहिशायी भगवान् यत्रास्ते…