Blog

माँ तारा स्तोत्र

Maa Tara Devi Stotram मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती…

Read Moreमाँ तारा स्तोत्र

श्री राम स्तोत्र

Shri Rama Stotram आपदामपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥ आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।…

Read Moreश्री राम स्तोत्र

माँ मातंगी स्तोत्र

Maa Matangi Stotra मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् । ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां शर्वाणीं सुरसिद्धसाध्यवनिता…

Read Moreमाँ मातंगी स्तोत्र

श्री तुलसी स्तोत्रम्‌

Shri Tulasi Stotram जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥ नमस्तुलसि कल्याणि…

Read Moreश्री तुलसी स्तोत्रम्‌

सर्प सूक्त स्तोत्र

Sarpa Suktam Stotra ब्रह्मलोकुषु ये सर्पा: शेषनाग पुरोगमा:।  नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा ।। इन्द्रलोकेषु…

Read Moreसर्प सूक्त स्तोत्र

श्री सीताराम स्तोत्रम्

Sitaram Stotram अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।  रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम्…

Read Moreश्री सीताराम स्तोत्रम्

श्री बृहस्पति स्तोत्रम्

Brihaspati Stotram विनियोग – ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः, बहस्पतिः देवता, श्रीबृहस्पति…

Read Moreश्री बृहस्पति स्तोत्रम्

श्री अंगारक स्तोत्रम्

Angaraka Stotram अंगारकः शक्तिधरो लोहितांगो धरासुतः। कुमारो मंगलो भौमो महाकायो धनप्रदः ॥१॥ ऋणहर्ता दृष्टिकर्ता रोगकृत्…

Read Moreश्री अंगारक स्तोत्रम्

माँ छिन्नमस्ता स्तोत्र

Maa Chinnamasta Stotra श्रीगणेशाय नमः । आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे । लक्ष्मीमशेषजगतां परिभावयन्तः सन्तो…

Read Moreमाँ छिन्नमस्ता स्तोत्र