Category बृहस्पति

श्री बृहस्पति स्तोत्रम्

Brihaspati Stotram विनियोग – ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः, बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।। गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः। वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।। सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः। दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।। लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः। तारापतिश्चअङ्गिरसो वेद वैद्य…

बृहस्पति स्तोत्र

Brihaspati Stotram – Brihaspati Stotra पीताम्बर: पीतवपु: किरीटी, चतुर्भुजो देवगुरु: प्रशान्त: । दधाति दण्डं च कमण्डलुं च, तथाक्षसूत्रं वरदोsस्तु मह्यम ।।1।। नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: । नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ।।2।। सदानन्द नमस्तेस्तु नम: पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते…