Tag स्तोत्रम्

श्री राम अष्टोत्तर शतनाम स्तोत्रम्

श्री राम भुजङ्ग प्रयात स्तोत्रम्

Shri Rama Ashtottara Shatanama Stotram श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥ गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।…

प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्

Prabhu Ram Ashtottara Shatanama Stotra श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः, परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ श्रीरामो रामभद्रश्च…

श्री तुलसी स्तोत्रम्‌

Shri Tulasi Stotram जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे । नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥ तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा । कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥ नमामि शिरसा…

शिव षडक्षर स्तोत्रम्

Shiva Shadakshara Stotram – Shiva Shadakshara Stotra ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं…