Category अन्नपूर्णा देवी

श्री अन्नपूर्णा स्तोत्र

Maa Annapurna Stotram – Annapurna Stotra नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी । काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥२॥ योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी । सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी भिक्षां देहि…

श्री अन्नपूर्णा स्तोत्र

Sri Annapoorna Stotram ॥ अन्नपूर्णास्तोत्रम्  ॥ श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच – कथयामि तव स्नेहात् स्तोत्राणि कवचानि च । अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं…

श्री लघु अन्नपूर्णा स्तोत्र

Sri Laghu Annapurna Stotram – Laghu Annapoorna Stotram भगवति भवरोगात् पीडितं दुष्कृतोत्यात् । सुतदुहितृकलत्र उपद्रवेणानुयातम् । विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् । सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥ माहेश्र्वरीमाश्रितकल्पवल्ली महंभवोच्छेदकरीं भवानीम् । क्षुधार्तजायातनयाद्दुपेत स्त्वान्नपूर्णे शरणं प्रपद्दे ॥ २ ॥ दारिद्र्यदावानलदह्यमानम् ।…

अन्नपूर्णा देवी की आरती

बारम्बार प्रणाम मैया बारम्बार प्रणाम जो नहीं ध्यावै तुम्हें अम्बिके, कहाँ उसे विश्राम । अन्नपूर्णा देवी नाम तिहारो, लेते होत सब काम ।। प्रलय युगांतर और जन्मांतर, कालांतर तक नाम । सुर सुरों की रचना करती, कहाँ कृष्ण कहाँ राम…