इसे अपने दोस्तों के साथ साझा करें

Sri Annapoorna Stotram

॥ अन्नपूर्णास्तोत्रम्  ॥

श्रीब्रह्मभैरव उवाच –

साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।

इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥

श्रीशिव उवाच –

कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।

अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥

ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं,

मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।

ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे,

गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥

ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।

ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥

नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै ।

नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ ५॥

वामे करेऽमृतमयं कलशञ्च दक्षे, स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।

चित्रां सुवर्णवसनां गिरिशस्य कान्तां, सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥

वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे,

दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।

रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां,

वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥

भगवति भवरोगात् पीडितं दुष्कृतोत्थात्,

सुतदुहितृकलत्रोपद्रवेणानुजातम् ।

विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम्,

सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥

माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।

क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥

दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये ।

कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥

इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।

तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥

। इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।

श्री अन्नपूर्णा स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466