शिव अपराध क्षमापन स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Shiva Aparadha Kshamapana Stotram – Shiv Apradh Kshamapan Stotra

आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां,

विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।

यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं,

क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१॥

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा,

नो शक्तश्चेंद्रियेभ्यो भवगुणजनिताः जंतवो मां तुदंति ।

नानारोगादिदुःखाद्रुदनपरवशः शंकरं न स्मरामि,

क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥२॥

प्रौढो‌உहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसंधौ,

दष्टो नष्टो‌विवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।

शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥३॥

वार्धक्ये चेंद्रियाणां विगतगतिमतिश्चाधिदैवादितापैः,

पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥४॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं,

श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे‌உसुसारे ।

ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं,

क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥५॥

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं,

पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।

नानीता पद्ममाला सरसि विकसिता गंधधूपैः त्वदर्थं,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥६॥

दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिंगं,

नो लिप्तं चंदनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।

धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥७॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो,

हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रैः ।

नो तप्तं गांगातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥८॥

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके (कुंडले)सूक्ष्ममार्गे,

शांते स्वांते प्रलीने प्रकटितविभवे ज्योतिरूपे‌உपराख्ये ।

लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि,

क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥९॥

नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो,

नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।

उन्मन्या‌वस्थया त्वां विगतकलिमलं शंकरं न स्मरामि,

क्षंतव्यो मे‌पराधः शिव शिव शिव भो श्री महादेव शंभो ॥१०॥

चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे,

सर्पैर्भूषितकंठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।

दंतित्वक्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे,

मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥११॥

किं वा‌உनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं,

किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरतः,

स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥१२॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं,

प्रत्यायांति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं,

तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥१३॥

वंदे देवमुमापतिं सुरगुरुं वंदे जगत्कारणं,

वंदे पन्नगभूषणं मृगधरं वंदे पशूनां पतिम् ।

वंदे सूर्यशशांकवह्निनयनं वंदे मुकुंदप्रियं,

वंदे भक्तजनाश्रयं च वरदं वंदे शिवं शंकरम् ॥१४॥

गात्रं भस्मसितं च हसितं हस्ते कपालं सितं,

खट्वांगं च सितं सितश्च वृषभः कर्णे सिते कुंडले ।

गंगाफेनसिता जटा पशुपतेश्चंद्रः सितो मूर्धनि,

सो‌यं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥१५॥

करचरणकृतं वाक्कायजं कर्मजं वा,

श्रवणनयनजं वा मानसं वा‌पराधम् ।

विहितमविहितं वा सर्वमेतत्क्ष्मस्व,

शिव शिव करुणाब्धे श्री महादेव शंभो ॥१६॥

॥ इति श्रीमद् शंकराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥

शिव अपराध क्षमापन स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466