Shiva Aparadha Kshamapana Stotram – Shiv Apradh Kshamapan Stotra
आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां,
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं,
क्षंतव्यो मेஉपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा,
नो शक्तश्चेंद्रियेभ्यो भवगुणजनिताः जंतवो मां तुदंति ।
नानारोगादिदुःखाद्रुदनपरवशः शंकरं न स्मरामि,
क्षंतव्यो मेஉपराधः शिव शिव शिव भो श्री महादेव शंभो ॥२॥
प्रौढोஉहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसंधौ,
दष्टो नष्टोविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥३॥
वार्धक्ये चेंद्रियाणां विगतगतिमतिश्चाधिदैवादितापैः,
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥४॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं,
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेஉसुसारे ।
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं,
क्षंतव्यो मेஉपराधः शिव शिव शिव भो श्री महादेव शंभो ॥५॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं,
पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गंधधूपैः त्वदर्थं,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥६॥
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिंगं,
नो लिप्तं चंदनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥७॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो,
हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रैः ।
नो तप्तं गांगातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥८॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके (कुंडले)सूक्ष्ममार्गे,
शांते स्वांते प्रलीने प्रकटितविभवे ज्योतिरूपेஉपराख्ये ।
लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि,
क्षंतव्यो मेஉपराधः शिव शिव शिव भो श्री महादेव शंभो ॥९॥
नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो,
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं न स्मरामि,
क्षंतव्यो मेपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१०॥
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे,
सर्पैर्भूषितकंठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।
दंतित्वक्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे,
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥११॥
किं वाஉनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं,
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरतः,
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥१२॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं,
प्रत्यायांति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं,
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥१३॥
वंदे देवमुमापतिं सुरगुरुं वंदे जगत्कारणं,
वंदे पन्नगभूषणं मृगधरं वंदे पशूनां पतिम् ।
वंदे सूर्यशशांकवह्निनयनं वंदे मुकुंदप्रियं,
वंदे भक्तजनाश्रयं च वरदं वंदे शिवं शंकरम् ॥१४॥
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं,
खट्वांगं च सितं सितश्च वृषभः कर्णे सिते कुंडले ।
गंगाफेनसिता जटा पशुपतेश्चंद्रः सितो मूर्धनि,
सोयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥१५॥
करचरणकृतं वाक्कायजं कर्मजं वा,
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व,
शिव शिव करुणाब्धे श्री महादेव शंभो ॥१६॥
॥ इति श्रीमद् शंकराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥
