Tag श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram || Sri Narasimha Stotram ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः। नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥ मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः। नाराधनाय हि भवन्ति…

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ नारायणप्रवचनो नारायणपरायणः । नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥ दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः । श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥ मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः । मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥ निरञ्जनप्रपीठस्थो…