Category नृसिंह

श्री नृसिंह पंचामृत स्तोत्र

Sri Narasimha Panchamrutha Stotram अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् । नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश विश्व मधुसूदन विश्वरूप । श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥ देवाः समस्ताः खलु…

श्री नृसिंह स्तोत्र

Sri Narsingh Stotram कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥ नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः । गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागं वन्दे भीमाट्टहासं…

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram || Sri Narasimha Stotram ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः। नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥ मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः। नाराधनाय हि भवन्ति…

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ नारायणप्रवचनो नारायणपरायणः । नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥ दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः । श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥ मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः । मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥ निरञ्जनप्रपीठस्थो…