Tag श्री कृष्ण स्तोत्र

श्री कृष्ण स्तोत्र

Shri Krishna Stotram – Krishna Stotram रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥ जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले । रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३…

श्री कृष्ण स्तोत्र

Sri Krishna Stotram वन्दे नवघनश्यामं पीतकौशेयवाससं। सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं। राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥ राधानुगं राधिकेशं राधानुकृतमानसं। राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं। राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥ ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्। तं…

विप्रपत्नी कृत श्री कृष्ण स्तोत्र

Viprapatni Krita Krishna Stotra – Krishna Stotra त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥ सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः…