Category बगलामुखी

माँ बगलामुखी जन्मोत्सव

Maa Baglamukhi - Koti Devi Devta

माँ बगलामुखी जन्मोत्सव – सोमवार, 9 मई, 2022 बगलामुखी परिचय एवं साधना नियम वैशाख शुक्ल अष्टमी को देवी बगलामुखी का अवतरण दिवस कहा जाता है जिस कारण इसे माँ बगलामुखी जयंती के रूप में मनाया जाता है। इस वर्ष सोमवार,…

बगलामुखी कवचम् (रुद्रयामले)

Baglamukhi Kavach बगलामुखी कवचम् (रुद्रयामले)।। श्री भैरवी उवाच ।।श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ।। १ ।।वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ।। २ ।।।। श्रीभैरव उवाच ।। कवचं श्रृणु वक्ष्यामि भैरवि…

माँ बगलामुखी पञ्जर न्यास स्तोत्र

Maa Baglamukhi Panjar Nyas Stotram बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।  पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।। जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्। वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।।2।। ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम। संरक्षेन् मां तु सततं…

श्री बगलामुखी हृदय स्तोत्र

Shri Baglamukhi Hridaya Stotram – Bagla Hridaya Stotra वन्देऽहं देवीं पीतभूषणभूषिताम् । तेजोरुपमयीं देवीं पीततेजः स्वरुपिणीम् ।। १ ।। गदाभ्रमणभिन्नाभ्रां भ्रकुटीभीषणाननाम् । भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ।। २ ।। पूर्ण-चन्द्रसमानास्यां पीतगन्धानुलेपनाम् । पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।। ३ ।। पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले…