श्री गणेश महिम्न स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Shri Ganesh Mahimna Stotram – Ganesh Mahimna Stotra

॥ श्रीगणेशमहिम्नःस्तोत्रम् ॥

श्री गणेशाय नमः ।

अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गलित-,

स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः ।

यतो जातं विश्वं स्थितमपि सदा यत्र विलयः,

स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १॥

गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा,

रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।

वदन्त्येके शाक्ता जगदुदयमूलां परिशिवां,

न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं,

समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।

अजां सांख्यो ब्रूते सकलगुणरूपां च सततं,

प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३॥

कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणिर्यथा,

धीर्यस्य स्यात् स च तदनुरूपो गणपतिः ।

महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्,

ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किं च सदसत् ॥ ४॥

अनेकास्योऽपाराक्षि- करचरणोऽनन्त-हृदयस्तथा,

नानारूपो विविधवदनः श्रीगणपतिः ।

अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये,

त्वसंख्यातानन्ताभिमत- फलदोऽनेकविषये ॥ ५॥

न यस्याऽन्तो मध्यो न च भवति चादिः सुमहतामलिप्तः,

कृत्वेत्थं सकलमपि खंवत् स च पृथक् ।

स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो,

नमस्तस्मै देवाय सकलसुरवन्द्याय महते ॥ ६॥

गणेशाद्यं बीजं दहन-वनिता-पल्लवयुतं,

मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदम् ।

सबिन्दुश्चागाद्याङ्गणकऋषिछन्दोऽस्य च निचृत्,

स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७॥

गकारो हेरम्बः सगुण इति पुनिर्गुणमयो,

द्विधाऽप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।

स चेशश्चोत्पत्ति-स्थिति- लयकरोऽयं प्रथमको,

यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८॥

गकारः कण्ठोर्ध्व गजमुखसमो मर्त्यसदृशो,

णकारः कण्डाधो जठरसदृशाकार इति च ।

अधोभाग कट्यां चरण इति हीशोऽस्य च तनु-,

र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥ ९॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं,

सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम् ।

गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं,

न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥ १०॥

गणेशेत्याह्वां यः प्रवदति मुहुस्तस्य पुरतः,

प्रपश्यँस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा ।

स्वरूपस्य ज्ञानं त्वमुक इति नाम्नाऽस्य भवति,

प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११॥

गणेशो विश्वेऽस्मिन् स्थित इह च विश्वं गणपतौ,

गणेशो यत्रास्ते धृति- मतिरनैश्वर्यमखिलम् ।

समुक्तं नामैकं गणपतिपदं मंगलमयं,

तदेकास्यं दृष्टेः सकल-विबुधास्येक्षण- समम् ॥ १२॥

बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये,

क्षणात् क्लेशान् मुक्तोभवति सहसा त्वभ्रचयवत् ।

बने विद्यारम्भे युधि रिपुभये कुत्र गमने,

प्रवेशे प्राणान्ते गणपतिपदं चाऽऽशु विशति ॥ १३॥

गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधि-,

र्दयालुर्हेरमबो वरद इति चिन्तामणिरजः ।

वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो,

मयूरेशो गौरीतनय इति नामानि पठति ॥ १४॥

महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः,

क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरूदधिः ।

कुजस्तारः शुक्रो गुरुरुडुबुधोऽगुश्च धनदो,

यमः पाशो काव्यः शनिरखिलरूपो गणपतिः ॥ १५॥

मुखं वह्विः पादौ हरिरपि विधाता प्रजननं,

रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।

करौ शक्रः कट्यामवनिरूदरं भाति दशनं,

गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् ॥ १६॥

अनर्ध्यालंकारैररुण-वसनैर्भूषित- तनुः,

करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट् ।

स्थितः स्यात्तन्मध्येऽप्युदित- रविबिम्बोपम-रुचिः,

स्थिता सिद्धिर्वामे मतिरितरगा चामरकरा ॥ १७॥

समन्तात्तस्यासन् प्रवरमुनिसिद्धाः सुरगणाः,

प्रशंसन्तीत्यग्रे विविधनुतिभिः साऽञ्जलिपुटाः ।

बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-,

र्गणक्रीडामोद-प्रमुद-विकटाद्यैः सहचरै ॥ १८॥

वशित्वाद्यष्टाष्टादश-दिगखिलाल्लोलमनुवाग्,

धृतिः पादूः खड्गोऽञ्जनरसबलाः सिद्धय इमाः ।

सदा पृष्ठे तिष्टन्त्यानिमिषिदृशस्तन्मुखलया,

गणेशं सेवन्तेऽत्यतिनिकटसूपायनकराः ॥ १९॥

मृगांकास्या रम्भाप्रभृतिगणिका यस्य पुरतः,

सुसंगीत कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।

मुदः पारो नाऽत्रेत्यनुपमपदे दोर्विगलिता,

स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २०॥

हरेणाऽयं ध्यातस्त्रिपुरमथने चाऽसुरवधे,

गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।

विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे,

नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१॥

अयं सुप्रासादे सुर इव निजानन्दभुवने,

महान् श्रीमानाद्यो लघुतरगृहे रंकसदृशः ।

शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे,

स्थितो भूत्वोमांके शिशुगणपतिर्लालनपरः ॥ २२॥

अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे,

ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः ।

दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे,

वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि ॥ २३॥

वरेण्यो भूशुण्डिर्भृगु-गुरु-कुजा-मुद्गलमुखा,

ह्यपारास्तद्भक्ता जप-हवन-पूजा-स्तुतिपराः ।

गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं,

विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥ २४॥

मृदः काश्चिद्धातोश्छद- विलिखिता वाऽपि दृषदः,

स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।

अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः,

श्रुत्वा शुद्धो मर्त्यो भवति दुरिताद् विस्मय इति ॥ २५॥

बहिर्द्वारस्योर्ध्वं गजवदन-वर्ष्मेन्धनमयं,

प्रशस्तं वा कृत्वा विविध कुशलैस्तत्र निहितम् ।

प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं,

विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६॥

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये,

मृदो मूर्ति कृत्वा गणपतितिथौ ढुण्ढिसदृशीम् ।

समर्चन्त्युत्साहः प्रभवति महान् सर्व सदने,

विलोक्यानन्दस्ताम् प्रभवति नृणां विस्मय इति ॥२७।

तथा ह्येकः श्लोको वरयति महिम्नो गणपतेः,

कथं स श्लोके ऽस्मिन् स्तुत इति भवेत् सम्प्रपठिते ।

स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं,

यतो यस्यैकस्य स्तवनसदृशं नाऽन्यदपरम् ॥ २८॥

गजवदन विभो यद्- वर्णितं वैभवं ते,

त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।

त्वमसि च करुणायाः सागरः कृत्स्नदाता-,

अप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानन्दं,

प्रति गमनेऽप्ययं सुमार्गः ।

सचिन्त्यं स्वमनसि तत्पदारविन्दं,

स्थाप्याग्रे स्तवनफलं नतीः करिष्ये ॥ ३०॥

गणेशदेवस्यं महात्म्यमेतद् यः श्रावयेद्वाऽपि पठेच्च तस्य ।

क्लेशा लयं यान्ति लभेच्च शीघ्रं स्त्री-पुत्र- विद्यार्थ-गृहं च मुक्तिम् ॥ ३१॥

॥ इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नः स्तोत्रं सम्पूर्णम् ॥

श्री गणेश महिम्न स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466