Tag राम

श्री राम नवमी

Shree Ram Navami 2023

श्री राम नवमी 2023 शुभ मुहूर्त, पूजा विधि, व्रत कथा एवं विधि श्री राम नवमी बृहस्पतिवार, 30 मार्च  2023, 11:04 बजे  से 13:32 बजे अवधि – 02 घण्टे 28 मिनट नवमी तिथि प्रारम्भ – 29, मार्च 2023 को 21:07  बजे नवमी…

श्रीरामरक्षास्तोत्रम्‌

Ram Raksha Stotra विनियोग: श्रीगणेशायनम: । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषि: । श्रीसीतारामचंद्रोदेवता । अनुष्टुप्‌ छन्द: । सीता शक्ति: । श्रीमद्‌हनुमान्‌ कीलकम्‌ । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ अर्थ:  इस राम रक्षा स्तोत्र मंत्र के रचयिता ऋषि बुध कौशिक  हैं, माता…

श्री राम अष्टोत्तर शतनाम स्तोत्रम्

श्री राम भुजङ्ग प्रयात स्तोत्रम्

Shri Rama Ashtottara Shatanama Stotram श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते । रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥ गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।…

श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्

Rama Ashtottara Shatanama Stotram ॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥ अङ्गुलीन्यासः…

श्री राम अष्टोत्तर शतनाम स्तोत्र

Rama Ashtottara Shatanama Stotram रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः । रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥ राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः । राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥ राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः । रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥ राजानुजामन्दिरोरा राजीवविलसत्पदः । राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥ रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः । राजीवहारो राजीवधारी…

प्रभु राम अष्टोत्तर शतनाम स्तोत्रम्

Prabhu Ram Ashtottara Shatanama Stotra श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः, परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ श्रीरामो रामभद्रश्च…

श्री राम अवतार स्तोत्रम

Sri Ram Avtar Stotram भय प्रगट कृपाला दीन दयाला कौशिल्या हितकारी | हरषित महतारी मुनि-मन हारी अदभुत रूप निहारी || लोचन अभिरामा तनु घनश्यामा निज आयुध भुजचारी | भूषण बन माला नयन  विशाला शोभा सिन्धु खरारी || कह दुई कर…

रघुपति राघव राजा राम

रघुपति राघव राजा राम पतित पावन सीता राम.तू राम भजन कर प्राणी, तेरी दो दिनकी जिन्दगानी ॥काया-माया बादल छाया,मूरख मन काहे भरमाया ।उड़ जायेगा साँसका पंछी, फिर क्या है आनी-जानी ॥तू० ॥१॥जिनके घरमें माँ नहीं है, बाबा करे ना प्यार;ऐसे…

जय श्री राम

श्रीरामचंद्र, कृपालु, भजुमन, हरण भवभय दारूणम।श्रीरामचंद्र, कृपालु, भजुमन, हरण भवभय दारूणम।नव कंज लोचन, कंज मुख कर, कंज पद कंजारूणम।कंदर्प अगणित, अमित छवि नव, नील नीरद सुंदरम।पटपीत मार्न, तड़ित रूचि शुचि, नौमि जनक सुतावरम।भजु दीनबंधु, दिनेश दानव, दैत्य वंश निकंदम।रघुनंद आनंद,…