Category वेङ्कटेश

श्री वेङ्कटेश स्तोत्रम्

Sri Venkatesa Stotram – Venkatesa Stotra शंखं चक्रं गदाम् च क्षयितरिपुमदां शार्ङ्गमप्यंबुजं च, बिभ्राणं हस्तपद्मैः मुनिवर दिव्यैर्भक्तितोष्टूयमाणम् । वेदोघैः मूर्तिमद्भिः विनुतगुणगणं श्रीवराहपुरीशम्, श्रीनारायणतिर्थविप्रवन्दितपदं श्रीवेङ्कटेशं भजे ॥१॥ परितुष्टरमाहृदयं सदयं मृतिजन्मजराशमनं गमनं, शरणागतभीतिहरं दहरं प्रणमामि वराहपुरिराजम् ॥२॥ कारुण्याम्भोधिमाद्यं कमलभवनुतं नारदादीड्यमानं, नानाम्नायान्तसूक्तैरपि भृशमनभिज्ञेयमानस्वरूपम्।…

श्री वेङ्कटेश स्तोत्रम्

Shri Venkatesa Stotram – Venkatesa Stotra वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः। सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः। सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः। वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः। श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः॥४॥ रमानाथो महीभर्ता…