Category शिव

शिव मानस पूजा स्तोत्र

Shiva Manasa Puja Stotram – Shiv Manas Puja Stotram रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं, नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं, पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।…

शिव अपराध क्षमापन स्तोत्र

Shiva Aparadha Kshamapana Stotram – Shiv Apradh Kshamapan Stotra आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां, विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं, क्षंतव्यो मे‌உपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१॥ बाल्ये…

श्री शिवरामाष्टक स्तोत्रम्

Shiva Ramashtakam Stotram शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे…

शिवरक्षा स्तोत्रम्

Shiv Raksha Stotra – Shiva Raksha Stotram चरितं देवदेवस्य महादेवस्य पावनम् ।  अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥ गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३…

शिव शंकर स्तोत्र

Shiva Shankara Stotram अतिभीषणकटुभाषणयमकिंकरपटली-कृतताडनपरिपीडनमरणागतसमये । उमया सह मम चेतसि यमशासन निवसन् हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १ ॥ असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः परदूषणपरिमोक्षण कृतपातकविकृतेः । शमनाननभवकानननिरतेर्भव शरणं हर शंकर शिव शंकर हर मे हर दुरितम् ॥ २ ॥ विषयाभिधबडिशायुधपिशितायितसुखतो…

शिव महिम्न स्तोत्र

Shiva Mahimna Stotram – Shiv Mahimna Stotra पुष्पदन्त उवाच – महिम्नः पारं ते परमविदुषो यद्यसदृशी। स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।। अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्। ममाप्येष स्तोत्रे हर निरपवादः परिकरः।। १।। अतीतः पंथानं तव च महिमा वांमनसयोः। अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।। स कस्य…

वेदसार शिव स्तोत्रम्

Vedasara Shiva Stotram – Vedasara Shiv Stotra पशूनांपतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं…

शिव षडक्षर स्तोत्र

Shiv Shadakshar Stotra – Shiva Shadakshara Stotram ओंकारसंज्ञाय समस्तवेद-पुराणपुण्यागमपूजिताय। ओंकाररूप प्रियदर्शनाय ओंकाररूपाय नमः शिवाय॥१॥ नाना जराव्याधि विनाशनाय नाथाय लोकस्य जगद्धिताय । नाना कलाज्ञान निदर्शनाय तस्मै नकाराय नमः शिवाय ॥२॥ मात्सर्यदोषान्तक संभवाय मातुः पितुः दुःखनिवरणाय। माहेश्वरी सूक्ष्मवराय नित्यं तस्मै मकाराय नमः…

शिव पंचाक्षर नक्षत्रमाला स्तोत्र

Shiva Panchakshara Nakshatramala Stotram – Shiva Panchakshara Nakshatramala Stotra श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भावसिन्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥१॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते…

शिव षडक्षर स्तोत्रम्

Shiva Shadakshara Stotram – Shiva Shadakshara Stotra ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं…

शिव मानस पूजा स्तोत्र

Shiva Manasa Puja Stotram – Shiv Manas Puja Stotram रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं, नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं, पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।…

शिवप्रातःस्मरणस्तोत्रम्

Shiva Pratah Smaran Stotram प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥१॥ प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् । विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥२॥ प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् । नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम् ॥३॥

श्री शिव रुद्राष्टक स्तोत्र

Shri Shiva Rudrashtakam Stotram – Shri Rudrashtakam Stotram नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपं। निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजे हं॥1॥ निराकारमोंकारमूलं तुरीयं। गिरा ग्यान गोतीतमीशं गिरीशं। करालं महाकाल कालं कृपालं। गुणागार संसारपारं नतो हं॥2॥ तुषाराद्रि संकाश गौरं गम्भीरं। मनोभूत कोटि…

श्री शिवरामाष्टक स्तोत्रम्

Shri Shiva Ramashtakam Stotram – Shiv Ramashtakam Stotram शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव…

उपमन्यु कृत शिवस्तोत्रम्

Upamanyu Krutha Shiva Stotram जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन!। मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे!  ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः। शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे। दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः।…

शिव शक्ति कृत श्री गणाधीश स्तोत्र

शिव महिम्न स्तोत्र

Shiva Shakti Kritam Shri Ganadhish Stotram ॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥ श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय…

जय श्री महाकाल

यदि आप शिव उपासक हे तो अपनी सारी मुसीबतों का सहज ओर आसान निवारण आज शाम  शिव पूजन से जरूर करे शुभ दिन जय हो .” विभिन्न धाराओं से करें भगवान शिव को प्रसन्न “ शिवलिंग भगवान शंकर का ऐसा…