Category कवच

बगलामुखी कवचम् (रुद्रयामले)

Baglamukhi Kavach बगलामुखी कवचम् (रुद्रयामले)।। श्री भैरवी उवाच ।।श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ।। १ ।।वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ।। २ ।।।। श्रीभैरव उवाच ।। कवचं श्रृणु वक्ष्यामि भैरवि…

दक्षिणकालिका कवचम्

Dakshina Kalika Kavacham – Dakshina Kali Kavach कैलास शिखरारूढं भैरवं चन्द्रशेखरम् । वक्षःस्थले समासीना भैरवी परिपृच्छति ॥ भैरव्युवाच देवेश परमेशान लोकानुग्रहकारकः । कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥ यदि मे महती प्रीतिस्तवास्ति कुल भैरव । कवचं कालिका देव्याः कथयस्वानुकम्पया…

वराह कवचम

Varaha Kavacham || अध्यं रन्गमिथि प्रोक्थं विमानं रङ्ग संग्निथं, श्री मुष्णं, वेन्कतद्रि च सलग्रमं च नैमिसं, थोथद्रीं पुष्करं चैव नर नारायनस्रमं, आश्तौ मय मुर्थय संथि स्वयम् व्यक्था महि थाले| श्री सुथ : श्री रुद्र निर्नीथ मुररि गुण सतः सागर, संथुष्ट…

माता शैलपुत्री देवी कवच

Mata Shailputri  Kavach || ओमकार:में शिर: पातुमूलाधार निवासिनी। हींकार,पातुललाटेबीजरूपामहेश्वरी॥ श्रीकार:पातुवदनेलज्जारूपामहेश्वरी। हूंकार:पातुहृदयेतारिणी शक्ति स्वघृत॥ फट्कार:पातुसर्वागेसर्व सिद्धि फलप्रदा।

माता कालरात्रि देवी कवच

Mata Kaalratri Devi Kavach – Mata Kaalratri Kavach ।।  कवच ।। ॐ क्लींमें हदयंपातुपादौश्रींकालरात्रि। ललाटेसततंपातुदुष्टग्रहनिवारिणी॥ रसनांपातुकौमारी भैरवी चक्षुणोर्मम कहौपृष्ठेमहेशानीकर्णोशंकरभामिनी। वíजतानितुस्थानाभियानिचकवचेनहि। तानिसर्वाणिमें देवी सततंपातुस्तम्भिनी॥

श्री त्रिपुर भैरवी कवच

Shree Tripura Bhairavi Kavacham ।। श्रीपार्वत्युवाच ।। देव-देव महा-देव, सर्व-शास्त्र-विशारद ! कृपां कुरु जगन्नाथ ! धर्मज्ञोऽसि महा-मते ! । भैरवी या पुरा प्रोक्ता, विद्या त्रिपुर-पूर्विका । तस्यास्तु कवचं दिव्यं, मह्यं कफय तत्त्वतः । तस्यास्तु वचनं श्रुत्वा, जगाद् जगदीश्वरः । अद्भुतं…

माता महागौरी देवी कवच

Mata Mahagauri Devi Kavach – Mahagauri Kavach || कवच || ओंकार: पातुशीर्षोमां, हीं बीजंमां हृदयो। क्लींबीजंसदापातुनभोगृहोचपादयो॥ ललाट कर्णो,हूं, बीजंपात महागौरीमां नेत्र घ्राणों। कपोल चिबुकोफट् पातुस्वाहा मां सर्ववदनो॥

माता सिद्धिदात्री देवी कवच

Mata Siddhidatri Devi Kavach || ।। कवच ।। ओंकार: पातुशीर्षोमां, ऐं बीजंमां हृदयो । हीं बीजंसदापातुनभोगृहोचपादयो ॥ ललाट कर्णोश्रींबीजंपातुक्लींबीजंमां नेत्र घ्राणो । कपोल चिबुकोहसौ:पातुजगत्प्रसूत्यैमां सर्व वदनो ॥

माता चंद्रघंटा देवी कवच

Mata Chandraghanta Devi Kavach ॥ कवच ॥ रहस्यं श्रणु वक्ष्यामि शैवेशी कमलानने। श्री चन्द्रघण्टास्य कवचं सर्वसिद्धि दायकम्॥ बिना न्यासं बिना विनियोगं बिना शापोद्धारं बिना होमं। स्नान शौचादिकं नास्ति श्रद्धामात्रेण सिद्धिकम॥ कुशिष्याम कुटिलाय वंचकाय निन्दकाय च। न दातव्यं न दातव्यं न…

माता ब्रह्मचारिणी देवी कवच

Mata Brahmacharini Devi Kavach – Brahmacharini Kavacham ॥ कवच ॥ त्रिपुरा में हृदयेपातुललाटेपातुशंकरभामिनी। अर्पणासदापातुनेत्रोअर्धरोचकपोलो॥ पंचदशीकण्ठेपातुमध्यदेशेपातुमहेश्वरी॥ षोडशीसदापातुनाभोगृहोचपादयो। अंग प्रत्यंग सतत पातुब्रह्मचारिणी॥

श्री लक्ष्मी कवच

Shree Lakshmi Kavacham – Shree Laxmi Kavach शुकं प्रति ब्रह्मोवाच:- महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।। सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ।।१।। ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।। दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ।।२।। पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।। चोरारिहं च जपतां अखिलेप्सितदायकम् ।।३।। सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम ।। अनेकजन्मसंसिद्धिलभ्यं…

श्री गणेश कवचम्

Shree Ganesh Kavacham – Ganesh Kavacham ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे, त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्। द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं, तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥१॥ विनायकः शिखां पातु परमात्मा परात्परः। अतिसुन्दरकायस्तु मस्तकं महोत्कटः॥२॥ ललाटं कश्यपः पातु…

माँ तारा प्रत्यंगिरा कवच

Maa Tara Pratyangira Kavacham – Tara Devi Pratyangira Kavach || ईश्वर उवाच || ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा । हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥ शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः । धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २…

श्री नृसिंह कवच

Shree Narasimha Kavacham – Narsingh Kavach विनयोग- ॐ अस्य श्रीलक्ष्मीनृसिंह कवच महामंत्रस्य ब्रह्माऋिषः, अनुष्टुप् छन्दः, श्रीनृसिंहोदेवता, ॐ क्षौ बीजम्, ॐ रौं शक्तिः, ॐ ऐं क्लीं कीलकम् मम सर्वरोग, शत्रु, चौर, पन्नग, व्याघ्र, वृश्चिक, भूत-प्रेत, पिशाच, डाकिनी- शाकिनी, यन्त्र मंत्रादि, सर्व…

श्री लक्ष्मी कवच

Shree Lakshmi Kavach – Lakshmi Kavacham सर्वऐश्वर्यप्रद-लक्ष्मी-कवच श्रीमधुसूदन उवाच गृहाण कवचं शक्र सर्वदुःखविनाशनम्। परमैश्वर्यजनकं सर्वशत्रुविमर्दनम्॥ ब्रह्मणे च पुरा दत्तं संसारे च जलप्लुते। यद् धृत्वा जगतां श्रेष्ठः सर्वैश्वर्ययुतो विधिः॥ बभूवुर्मनवः सर्वे सर्वैश्वर्ययुतो यतः। सर्वैश्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधि॥ पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया…

माँ षोडशी त्रिपुर सुन्दरी कवच

Mata Shodashi Tripura Sundari Kavach ॐ पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे । मालिनी पश्चिमे पातु त्रासिनी उत्तरेऽवतु ।। ऊधर्व पातु महादेवी महात्रिपुरसुन्दरी । अधस्तात् पातु देवेशी पातालतलवासिनी ।। आधारे वाग्भव: पातु कामराजस्तथा हदि । डामर: पातु मां…

ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम्

Brahmanda Mohanakhyam Durga Kavacham || श्रीगणेशाय नमः । नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥ नारायण उवाच । शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥ ब्रह्मणा…

श्री महालक्ष्मी कवचम्

Shri Mahalakshmi Kavacham –  Mahalakshmi Kavach महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम्। सर्वपापप्रशमनं  सर्वव्याधि निवारणम्॥१॥ दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम्। ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम्॥२॥ पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम्। चोरारिहारि जगतां अखिलेप्सित कल्पकम्॥३॥ सावधानमना भूत्वा शृणु त्वं शुकसत्तम। अनेकजन्मसंसिद्धि लभ्यं मुक्तिफलप्रदम्॥४॥ धनधान्य महाराज्य सर्वसौभाग्यदायकम्। सकृत्पठनमात्रेण महालक्ष्मीः प्रसीदति॥५॥ क्षीराब्धिमध्ये…

श्री रूद्रयामल तन्त्रोक्तं कालिका कवचम्

Shree Rudrayamala Tantrokta Kalika Kavacham || विनियोग || ॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः, अनुष्टुप छंदः, श्री कालिका देवता, शत्रुसंहारार्थ जपे विनियोगः । || ध्यानम् || ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीं। चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननां।। नीलोत्पलदलश्यामां शत्रुसंघविदारिणीं। नरमुण्डं तथा खड्गं…

श्री दत्तात्रेय वज्र कवच

Shree Dattatreya Vajra Kavacham – Shree Dattatreya Vajra Kavach ॥श्रीहरि:॥ श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:। कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे। धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌॥१॥ व्यास उवाच। श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌। सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌॥२॥ गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्‌। दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्‌॥३॥ रत्नसिंहासनासीनं प्रसन्नं…