श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Sri Subramanya Karavalamba

हे स्वामिनाथ! करुणाकर दीनबन्धो,

श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।

श्रीशादिदेवगणपूजितपादपद्म,

वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥

देवाधिदेवसुत देवगणाधिनाथ,

देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।

देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,

वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥

नित्यान्नदाननिरताखिलरोगहारिन्,

भाग्यप्रदानपरिपूरितभक्तकाम ।

शृत्यागमप्रणववाच्यनिजस्वरूप,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-,

चापादिशस्त्रपरिमण्डितदिव्यपाणे ।

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाहधृततुण्ड,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ४॥

देवाधिदेवरथमण्डलमध्यवेऽद्य,

देवेन्द्रपीठनकरं दृढचापहस्तम् ।

शूरं निहत्य सुरकोटिभिरीड्यमान,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ५॥

हारादिरत्नमणियुक्तकिरीटहार,

केयूरकुण्डललसत्कवचाभिरामम् ।

हे वीर तारकजयामरवृन्दवन्द्य,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ६॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः,

पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।

पट्टाभिषिक्तहरियुक्त परासनाथ,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ७॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,

कामादिरोगकलुषीकृतदुष्टचित्तम् ।

सिक्त्वा तु मामव कलाधरकान्तिकान्त्या,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ८॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।

ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥ 9

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।

कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ 10

॥ इति श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥

सुब्रह्मण्य करावलम्ब स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466