श्री सुब्रह्मण्य अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Sri Subrahmanya Ashtakam

हॆ स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।

श्रीशादिदॆवगणपूजितपादपद्म वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥

दॆवादिदॆवसुत दॆवगणाधिनाथ दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।

दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥

नित्यान्नदाननिरताखिलरॊगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम ।

श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ३ ॥

क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।

श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ४ ॥

दॆवादिदॆवरथमण्डलमध्यमॆत्य दॆवॆन्द्रपीठनगरं धृतचापहस्त ।

शूरं निहत्य सुरकॊटिभिरीड्यमान वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ५ ॥

हीरादिरत्नवरयुक्तकिरीटहार कॆयूरकुण्डललसत् कवचाभिराम ।

हॆ वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ६ ॥

पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः पञ्चामृतैः प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।

पट्टाभिषिक्त मघवत्तनयासनाथ वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ७ ॥

श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या कामादिरॊगकलुषीकृतदुष्टचित्तं । ।

सिक्त्वा तु मामव कलानिधिकॊटिकान्त वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ८ ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।

तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥ ९ ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।

कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥ १० ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466