श्री सरस्वती रहस्य स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Shri Saraswati Rahasya Stotram

नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम्।

उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै॥१॥

या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी।

नामरूपात्मना व्यक्ता सा मां पातु सरस्वती॥२॥

या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती॥३॥

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते।

अनादिनिधनानन्ता सा मां पातु सरस्वती॥४॥

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी

प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती॥५॥

अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति।

रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती॥६॥

या प्रत्यग्दृष्टिभिर्जीवैर्व्यजमानानुभूयते

व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती॥७॥

नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता।

निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती॥८॥

व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम्।

सर्वकामदुघा धेनुः सा मां पातु सरस्वती॥९॥

यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना।

योगी याति परं स्थानं सा मां पातु सरस्वती॥१०॥

नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः।

ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती॥११॥

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम।

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥१२॥

नमस्ते शारदे देवि काश्मीरपुरवासिनि।

त्वामहं प्रार्थये नित्यं  विद्यादानं च देहि मे ॥१३॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी।

मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा॥१४॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता।

महासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम्॥१५॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।

भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥१६॥

नमामि यामिनीनाथलेखालंकृतकुन्तलां।

भवानीं भवसन्तापनिर्वापणसुधानदीम्॥१७॥

यः कवित्वं निरातन्कं भुक्तिमुक्ती च वाञ्छति।

सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम्॥१८॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीं।

भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥१९॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा।

गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः॥२०॥

ब्रह्मा कृत सरस्वती स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466