श्री शिव पञ्चकम् स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Sri Shiva Panchakam Stotram – Shiva Panchakam

॥ शिवपञ्चाननस्तोत्रम् ॥

प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं

भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।

विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं

वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं

भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।

स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं

वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥

संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं

गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।

अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं

वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३॥

कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं

कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।

सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं

वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ ४॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं

तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।

ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं

परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५॥

एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।

गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः क्रीडन्ति नन्दनवने सह लोकपालैः ॥

॥ इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥

श्री शिव पञ्चकम् स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466