श्री वेंकटेश अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Sri Venkatesa Ashtakam

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।

अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥

नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।

प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥

मोहादिषडरिव्यूहग्रहाकुलमहार्णवे ।

मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥

नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् ।

श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥

राजद्राजीवपत्रश्रीमदमोचनलोचनम् ।

मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५॥

यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् ।

विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥ ६॥

नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः ।

ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७॥

यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी ।

तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८॥

वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् ।

यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥

॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेशाष्टकं समाप्तम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466