श्री विष्णुकृतं गणेश स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Shri Vishnukrutam Ganesh Stotram

श्रीविष्णुरुवाच

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।

निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।

सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् ।

वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥

संसारार्णवपारे च मायापोते सुदुर्लभे ।

कर्णधारस्वरुपं च भक्तानुग्रहकारकम् ॥ ४ ॥

वरं वरेण्यं वरदं वरदानामपीश्र्वरम् ।

सिद्धं सिद्धिस्वरुपं च सिद्धिदं सिद्धिसाधनम् ॥ ५ ॥

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।

धर्मस्वरुपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६ ॥

बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।

स्त्रीपुत्रपुंसकानां च रुपमेतदतीन्द्रियम् ॥ ७ ॥

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।

स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥ ८ ॥

स्वयं प्रकृतिरुपं च प्राकृतं प्रकृतेः परम् ।

त्वां स्तोतुमक्षमोsनन्तः सहस्त्रवदनेन च ॥ ९ ॥

न क्षमः पञ्चवक्त्रश्र्च न क्षमश्र्चतुराननः ।

सरस्वती न शक्ता च न शक्तोsहं तव स्तुतौ ।

न शक्ताश्र्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १० ॥

इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि ।

सुरेशश्र्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११ ॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।

सायंप्रातश्र्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२ ॥

तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने ।

वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३ ॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् ।

तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४ ॥

तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।

कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५ ॥

भवेद् विनाशः शत्रूणां बन्धूनां च विवर्धनम् ।

शश्र्वदिघ्नविनाशश्र्च शश्र्वत् सम्पद्विवर्धनम् ॥ १६ ॥

स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी ।

सर्वैश्र्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७ ॥

फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम् ।

महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८ ॥ ॥

॥ इति श्रीब्रह्मवैवर्ते श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥

श्री विष्णु कृतं गणेश स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466