कामकला काली स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Kamakala Kali Stotram

॥ कामकलाकालीस्तोत्रम् ॥

श्री गणेशाय नमः ।

महाकाल उवाच ।

अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् ।

यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥ १॥

विजेतुं प्रतस्थे यदा कालकस्या-, सुरान् रावणो मुञ्जमालिप्रवर्हान् ।

तदा कामकालीं स तुष्टाव, वाग्भिर्जिगीषुर्मृधे बाहुवीर्य्येण सर्वान् ॥ २॥

महावर्त्तभीमासृगब्ध्युत्थवीची-, परिक्षालिता श्रान्तकन्थश्मशाने ।

चितिप्रज्वलद्वह्निकीलाजटाले, शिवाकारशावासने सन्निषण्णाम् ॥ ३॥

महाभैरवीयोगिनीडाकिनीभिः, करालाभिरापादलम्बत्कचाभिः ।

भ्रमन्तीभिरापीय मद्यामिषास्रान्यजस्रं, समं सञ्चरन्तीं हसन्तीम् ॥ ४॥

महाकल्पकालान्तकादम्बिनी-, त्विट्परिस्पर्द्धिदेहद्युतिं घोरनादाम् ।

स्फुरद्द्वादशादित्यकालाग्निरुद्र-, ज्वलद्विद्युदोघप्रभादुर्निरीक्ष्याम् ॥ ५॥

लसन्नीलपाषाणनिर्माणवेदि-, प्रभश्रोणिबिम्बां चलत्पीवरोरुम् ।

समुत्तुङ्गपीनायतोरोजकुम्भां, कटिग्रन्थितद्वीपिकृत्त्युत्तरीयाम् ॥ ६॥

स्रवद्रक्तवल्गन्नृमुण्डावनद्धा-, सृगाबद्धनक्षत्रमालैकहाराम् ।

मृतब्रह्मकुल्योपक्लृप्ताङ्गभूषां, महाट्टाट्टहासैर्जगत् त्रासयन्तीम् ॥ ७॥

निपीताननान्तामितोद्धृत्तरक्तो-, च्छलद्धारया स्नापितोरोजयुग्माम् ।

महादीर्घदंष्ट्रायुगन्यञ्चदञ्च-, ल्ललल्लेलिहानोग्रजिह्वाग्रभागाम् ॥ ८॥

चलत्पादपद्मद्वयालम्बिमुक्त-, प्रकम्पालिसुस्निग्धसम्भुग्नकेशाम् ।

पदन्याससम्भारभीताहिराजा-, ननोद्गच्छदात्मस्तुतिव्यस्तकर्णाम् ॥ ९॥

महाभीषणां घोरविंशार्द्धवक्त्रै-, स्तथासप्तविंशान्वितैर्लोचनैश्च ।

पुरोदक्षवामे द्विनेत्रोज्ज्वलाभ्यां, तथान्यानने त्रित्रिनेत्राभिरामाम् ॥ १०॥

लसद्वीपिहर्य्यक्षफेरुप्लवङ्ग-, क्रमेलर्क्षतार्क्षद्विपग्राहवाहैः ।

मुखैरीदृशाकारितैर्भ्राजमानां, महापिङ्गलोद्यज्जटाजूटभाराम् ॥ ११॥

भुजैः सप्तविंशाङ्कितैर्वामभागे, युतां दक्षिणे चापि तावद्भिरेव ।

क्रमाद्रत्नमालां कपालं च शुष्कं, ततश्चर्मपाशं सुदीर्घं दधानाम् ॥ १२॥

ततः शक्तिखट्वाङ्गमुण्डं भुशुण्डीं, धनुश्चक्रघण्टाशिशुप्रेतशैलान् ।

ततो नारकङ्कालबभ्रूरगोन्माद-, वंशीं तथा मुद्गरं वह्निकुण्डम् ॥ १३॥

अधो डम्मरुं पारिघं भिन्दिपालं, तथा मौशलं पट्टिशं प्राशमेवम् ।

शतघ्नीं शिवापोतकं चाथ दक्षे, महारत्नमालां तथा कर्त्तुखड्गौ ॥ १४॥

चलत्तर्ज्जनीमङ्कुशं दण्डमुग्रं, लसद्रत्नकुम्भं त्रिशूलं तथैव ।

शरान् पाशुपत्यांस्तथा पञ्च कुन्तं, पुनः पारिजातं छुरीं तोमरं च ॥ १५॥

प्रसूनस्रजं डिण्डिमं गृध्रराजं, ततः कोरकं मांसखण्डं श्रुवं च ।

फलं बीजपूराह्वयं चैव सूचीं, तथा पर्शुमेवं गदां यष्टिमुग्राम् ॥ १६॥

ततो वज्रमुष्टिं कुणप्पं सुघोरं, तथा लालनं धारयन्तीं भुजैस्तैः ।

जवापुष्परोचिष्फणीन्द्रोपक्लृप्त-, क्वणन्नूपुरद्वन्द्वसक्ताङ्घ्रिपद्माम् ॥ १७॥

महापीतकुम्भीनसावद्धनद्ध, स्फुरत्सर्वहस्तोज्ज्वलत्कङ्कणां च ।

महापाटलद्योतिदर्वीकरेन्द्रा-, वसक्ताङ्गदव्यूहसंशोभमानाम् ॥ १८॥

महाधूसरत्त्विड्भुजङ्गेन्द्रक्लृप्त-, स्फुरच्चारुकाटेयसूत्राभिरामाम् ।

चलत्पाण्डुराहीन्द्रयज्ञोपवीत-, त्विडुद्भासिवक्षःस्थलोद्यत्कपाटाम् ॥ १९॥

पिषङ्गोरगेन्द्रावनद्धावशोभा-, महामोहबीजाङ्गसंशोभिदेहाम् ।

महाचित्रिताशीविषेन्द्रोपक्लृप्त-, स्फुरच्चारुताटङ्कविद्योतिकर्णाम् ॥ २०॥

वलक्षाहिराजावनद्धोर्ध्वभासि-, स्फुरत्पिङ्गलोद्यज्जटाजूटभाराम् ।

महाशोणभोगीन्द्रनिस्यूतमूण्डो-, ल्लसत्किङ्कणीजालसंशोभिमध्याम् ॥ २१॥

सदा संस्मरामीदृशों कामकालीं, जयेयं सुराणां हिरण्योद्भवानाम् ।

स्मरेयुर्हि येऽन्येऽपि ते वै जयेयु-, र्विपक्षान्मृधे नात्र सन्देहलेशः ॥ २२॥

पठिष्यन्ति ये मत्कृतं स्तोत्रराजं, मुदा पूजयित्वा सदा कामकालीम् ।

न शोको न पापं न वा दुःखदैन्यं, न मृत्युर्न रोगो न भीतिर्न चापत् ॥ २३॥

धनं दीर्घमायुः सुखं बुद्धिरोजो, यशः शर्मभोगाः स्त्रियः सूनवश्च ।

श्रियो मङ्गलं बुद्धिरुत्साह आज्ञा, लयः शर्म सर्व विद्या भवेन्मुक्तिरन्ते ॥ २४॥

॥ इतिश्रीमहावामकेश्वरतन्त्रे कालकेयहिरण्यपुरविजये रावणकृतं कामकलाकालीभुजङ्गप्रयातस्तोत्रराजं सम्पूर्णम् ॥

कामकला काली स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466