सरस्वती स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Saraswati Stotram – Saraswati Stotra

सरस्वतीं नमस्यामि चेतनानां हृदिस्थितां ।

कण्ठस्थां पद्मयोनेस्तु हिमाकरप्रियास्पदाम् ॥ १ ॥

मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां ।

ऐं ऐं मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥

सुप्रकाशां निरालम्बां अज्ञानतिमिरापहाम् ।

शुक्लां मोक्षप्रदां रम्यां शुभाङ्गां शोभनप्रदाम् ॥ ३ ॥

पद्मोपविष्टां कुण्डलिनीं शुक्लवर्णां मनोरमाम् ।

आदित्यमण्डले लीनां प्रणमामि हरिप्रियाम् ॥ ४ ॥

इति मासं स्तुतानेन  वागीशेन महात्मना ।

आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ५ ॥

सरस्वत्युवाच वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।

ब्रुहस्पतिः वरदा यदि मे देवि सम्यग्ज्ञानं प्रयच्छ मे ॥ ६ ॥

सरस्वती स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466