श्री वेंकटेश्वर स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Sri Venkateswara Stotram – Venkateshwara Stotram

कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो।

कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥

सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे।

शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥

अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः।

भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥

अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्।

परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥

कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्।

प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते।

रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥

अवनीतनयाकमनीयकरं रजनीकरचारुमुखांबुरुहम्।

रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।

अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि।

अरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥

अहं दूरतस्ते पदांभोजयुग्म-प्रणामेच्छयाऽऽगत्य सेवां करोमि।

सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥

अज्ञानिना मया दोषानशेषान्विहितान् हरे।

क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥

श्री वेंकटेश्वर स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466