श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Sri Lakshmi Narsingh Dwadasanama Stotram

अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः

अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।

तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥

पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।

सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥

ततः प्रह्लादवरदो दशमोऽनंतहंतकः।

एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥

द्वादशैतानि नृसिंहस्य महात्मनः।

मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥

क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।

राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥

गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।

रणे च मरणे चैव शमदं परमं शुभम्॥६॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।

आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥

श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466