Rama Ashtottara Shatanama Stotram
रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः ।
रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥
राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः ।
राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥
राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः ।
रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥
राजानुजामन्दिरोरा राजीवविलसत्पदः ।
राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥
रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः ।
राजीवहारो राजीवधारी राजीवजाप्रियः ॥ ५॥
राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः ।
राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥ ६॥
राजराजन्मणीभूषो राराजद्भ्रमरालकः ।
राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥ ७॥
राजहीरलसच्छ्रोत्रो राजीवकरगामृतः ।
रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥ ८॥
रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः ।
राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥ ९॥
रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः ।
रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥ १०॥
राराजच्चरणाम्भोजरजःपूतमुनिप्रियः ।
राजराजसुहृच्चापभेदनो राजपूजितः ॥ ११॥
रमारामाकराम्भोज मालोन्मीलितकण्ठमः ।
रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥ १२॥
रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः ।
रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥ १३॥
रामतेजस्समाहर्ता रामसोपानभञ्जनः ।
राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥ १४॥
रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः ।
रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥ १५॥
रणच्चापगुणोरक्तमुनित्राणपरायणः ।
रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥ १६॥
रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः ।
रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥ १७॥
राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः ।
रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥ १८॥
रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः ।
रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥ १९॥
रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः ।
राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥ २०॥
राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः ।
राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥ २१॥
रमादृङ्मालिकानीला नीराजितपदाम्बुजः ।
रामतत्त्वप्रवचनो राजराजसखोदयः ॥ २२॥
राजबिम्बाननागाननर्तनामोदितान्तरः ।
राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥ २३॥
रामायणकथामालानायको राष्ट्रशोभनः ।
राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥ २४॥
राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः ।
राद्धभक्ताशयारामो रमिताखिलदैवतः ॥ २५॥
रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः ।
रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥ २६॥
रसनापावनाभिख्यो रामनामामृतोदधिः ।
राजराजीवमित्राक्षो राजीवभवकारणम् ॥ २७॥
रमारामाशयानन्द दुग्धसागरचन्द्रमाः ।
रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥ २८॥
रमारामाभुजलता कण्ठालिङ्गनमङ्गलः ।
रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥ २९॥
