श्री राम अष्टोत्तर शतनाम स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Rama Ashtottara Shatanama Stotram

रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः ।

रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥

राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः ।

राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥

राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः ।

रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥

राजानुजामन्दिरोरा राजीवविलसत्पदः ।

राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥

रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः ।

राजीवहारो राजीवधारी राजीवजाप्रियः ॥ ५॥

राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः ।

राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥ ६॥

राजराजन्मणीभूषो राराजद्भ्रमरालकः ।

राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥ ७॥

राजहीरलसच्छ्रोत्रो राजीवकरगामृतः ।

रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥ ८॥

रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः ।

राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥ ९॥

रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः ।

रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥ १०॥

राराजच्चरणाम्भोजरजःपूतमुनिप्रियः ।

राजराजसुहृच्चापभेदनो राजपूजितः ॥ ११॥

रमारामाकराम्भोज मालोन्मीलितकण्ठमः ।

रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥ १२॥

रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः ।

रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥ १३॥

रामतेजस्समाहर्ता रामसोपानभञ्जनः ।

राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥ १४॥

रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः ।

रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥ १५॥

रणच्चापगुणोरक्तमुनित्राणपरायणः ।

रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥ १६॥

रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः ।

रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥ १७॥

राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः ।

रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥ १८॥

रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः ।

रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥ १९॥

रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः ।

राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥ २०॥

राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः ।

राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥ २१॥

रमादृङ्मालिकानीला नीराजितपदाम्बुजः ।

रामतत्त्वप्रवचनो राजराजसखोदयः ॥ २२॥

राजबिम्बाननागाननर्तनामोदितान्तरः ।

राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥ २३॥

रामायणकथामालानायको राष्ट्रशोभनः ।

राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥ २४॥

राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः ।

राद्धभक्ताशयारामो रमिताखिलदैवतः ॥ २५॥

रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः ।

रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥ २६॥

रसनापावनाभिख्यो रामनामामृतोदधिः ।

राजराजीवमित्राक्षो राजीवभवकारणम् ॥ २७॥

रमारामाशयानन्द दुग्धसागरचन्द्रमाः ।

रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥ २८॥

रमारामाभुजलता कण्ठालिङ्गनमङ्गलः ।

रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥ २९॥

श्री राम अष्टोत्तर शतनाम स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466