श्री राम अष्टोत्तर शतनाम स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Shri Rama Ashtottara Shatanama Stotram

श्रीगणेशाय नमः ॥

वाल्मीकिरुवाच ।

यैस्तु नामसहस्रस्य पतनं न भवेत्सदा ।

रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥

अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते ।

रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २॥

गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।

साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥ ३॥

यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः ।

विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥ ४॥

श्रीगणेशाय नमः ।

सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः ।

साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥ ५॥

सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः ।

सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥ ६॥

सरित्तीरनिवासस्थो मारीचमृगमार्गणः ।

सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥ ७॥

स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः ।

स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥ ८॥

साधुपक्षपरो लीनः शोकलोहितलोचनः ।

संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥ ९॥

सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः ।

सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥ १०॥

सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः ।

सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥ ११॥

सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः ।

सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥ १२॥

समाधाता समाकारः समाहारः समन्वयः ।

समयोगी समुत्कर्षः समभावः समुद्यतः ॥ १३॥

समदृष्टिः समारम्भः समवृत्तिः समद्युतिः ।

सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥ १४॥

हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः ।

हृतदार उदारश्रीर्जनशोकविशोषणः ॥ १५॥

हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः ।

हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥ १६॥

हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः ।

क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥ १७॥

क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः ।

ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥ १८॥

सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः ।

पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥ १९॥

सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः ।

द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥ २०॥

पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः ।

पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥ २१॥

वैदेहीप्राणनिलयः शरणणतवत्सलः ।

शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने ।

अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥ २२॥

इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् ।

नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥ २३॥

॥ इति श्री अनन्तसुतश्रीदिवाकरविरचितं श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Stotram Jankari at Koti Devi Devta 097
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466