श्री रामचंद्र अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Sri Ramachandra Ashtakam

चिदाकारो धाता परमसुखदः पावनतनु,

र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।

सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥

मुकुन्दो गोविन्दो जनकतनयालालितपदः,

पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।

गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २ ॥

धराधीशोऽधीशः सुरनरवराणां रघुपतिः,

किरीटी केयूरी कनककपिशः शोभितवपुः ।

समासीनः पीठे रविशतनिभे शान्तमनसो,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥

वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो,

ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः ।

नराकारो रामो यतिपतिनुतः संसृतिहरो,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥

विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं,

सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।

स्वलोकेगायान्तीश्वरविधिमुखा यस्य चरितं,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥

परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः,

परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।

अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६ ॥

हृषीकेशः शौरिर्धरणिधरशायी मधुरिपु,

रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।

बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥

कविः सौमित्रीड्यः कपटमृगधावी वनचरो,

रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः ।

अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो,

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥

इदं रामस्तोत्रं वरममरदासेन रचित,

मुषःकाले भक्त्या यदि पठति यो भावसहितम् ।

मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं,

परित्यज्य श्रेष्ठं रघुपतिपदं याति विशदम् ॥ ९ ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466