Sri Mahalakshmi Hrudayam Stotram || Mahalaxmi Hrudayam Stotram
श्रीमत सौभाग्यजननीं , स्तौमि लक्ष्मीं सनातनीं !
सर्वकामफलावाप्ति साधनैक सुखावहां !!1!!
श्री वैकुंठ स्थिते लक्ष्मि ! समागच्छ मम अग्रत: !
नारायणेन सह मां , कृपा दृष्ट्या अवलोकय !! 2!!
सत्यलोक स्थिते लक्ष्मि ! त्वं समागच्छ सन्निधिम !
वासुदेवेन सहिता, प्रसीद वरदा भव !! 3!!
श्वेतद्वीपस्थिते लक्ष्मि ! शीघ्रम आगच्छ सुव्रते !
विष्णुना सहिते देवि ! जगन्मात: प्रसीद मे !! 4 !!
क्षीराब्धि संस्थिते लक्ष्मि ! समागच्छ समाधवे !
त्वत कृपादृष्टि सुधया , सततं मां विलोकय !! 5!!
रत्नगर्भ स्थिते लक्ष्मि ! परिपूर्ण हिरण्यमयि !
समागच्छ समागच्छ , स्थित्वा सु पुरतो मम !! 6 !!
स्थिरा भव महालक्ष्मि ! निश्चला भव निर्मले !
प्रसन्ने कमले देवि ! प्रसन्ना वरदा भव !! 7!!
श्रीधरे श्रीमहाभूते ! त्वदंतस्य महानिधिम !
शीघ्रम उद्धृत्य पुरत: , प्रदर्शय समर्पय !! 8 !!
वसुंधरे श्री वसुधे , वसु दोग्ध्रे कृपामयि !
त्वत कुक्षि गतं सर्वस्वं , शीघ्रं मे त्वं प्रदर्शय !! 9 !!
विष्णुप्रिये ! रत्नगर्भे ! समस्त फलदे शिवे !
त्वत गर्भ गत हेमादीन ,संप्रदर्शय दर्शय !! 10 !!
अत्रोपविश्य लक्ष्मि ! त्वं स्थिरा भव हिरण्यमयि !
सुस्थिरा भव सुप्रीत्या , प्रसन्न वरदा भव !! 11 !!
सादरे मस्तकं हस्तं , मम तव कृपया अर्पय !
सर्वराजगृहे लक्ष्मि ! त्वत कलामयि तिष्ठतु !! 12 !!
यथा वैकुंठनगरे , यथैव क्षीरसागरे !
तथा मद भवने तिष्ठ, स्थिरं श्रीविष्णुना सह !! 13 !!
आद्यादि महालक्ष्मि ! विष्णुवामांक संस्थिते !
प्रत्यक्षं कुरु मे रुपं , रक्ष मां शरणागतं !! 14 !!
समागच्छ महालक्ष्मि ! धन्य धान्य समन्विते !
प्रसीद पुरत: स्थित्वा , प्रणतं मां विलोकय !! 15 !!
दया सुदृष्टिं कुरुतां मयि श्री: !
सुवर्णदृष्टिं कुरु मे गृहे श्री: !! 16 !!
